________________
Shri Mahavir Jain Aradhana Kendra
५३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
प्रश्नव्याकरणसूत्रे
अथ मनुष्यपरिग्रहं वर्णयति - ' वक्खार' इत्यादि
मूलम् - वक्खार अकम्मभूमीसु सुविभत्तभागदेसासु कम्मभूमीसु । जेत्रिय नरा चाउरंतचक्कवही वासुदेश बलदेवा मंडलिया इस्सरा तलवरा सेणावई इन्भा सेट्ठिया रडिया पुरोहिया कुमारा दंडणायगा गणणायगा माडंबिया सत्थवाहा कोडुंबिया अमच्चा एए अण्णे य एवमादी परिग्गहं संचिणंति - अनंतमसरणं दुरंतं अधुत्रमणिच्चं असासयं पावकम्मनेमं अवकिरियत्वं विणासमूलं वहबंध परिकिलेस बहुलमणंतसंकिलेस करणं । ते तं धणकणगरयनिचियपंडिया चे लोभघत्था संसारं अतिवर्यति सव्वदुक्खसंनिलवण | परिग्गहस्सेव य अट्टाए सिप्पसयं सिक्खए बहुजण कलाओ यावत्तरिसुनिउणाओ लेहादियाओ सउणरुआसाणाओ गणियप्पहाणाओ चउसट्ठि महि लागुणे रइजणणे सिप्पसेवं असिमसि किसिवाणिज्जं ववहारं अत्थसत्थं इसुसत्थं च्छरुप्पायं विविहाओ य जोगजुंजणाओ | अन्ने य एवमाइएसु बहुकारणसएसु जावजीवं नडिजए संचिति मंदबुद्धी परिग्गहासेव य अट्टाए करेंति पाणाणवहकरणं, अलियनियडि साइसंपओगे परदव्वअभिज्झं सपरदार-गमणा सेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणविमाणणाओ । इच्छमहिच्छपिवाससतत तिसिया तहगेहिलोभघत्था अन्ताण अनिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे । परिग्गहे चवे