________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुर्शिनी टीका अ०४ सू० ३ मोहमययतिभिस्तत्सेवनप्रकारनिरूपणम् १०१ के ? इत्याह-'अमुर-भुयग-गरुल-विज्जु-जलण-दीव-उदहि-दिसि-पत्रण-थणिय अणपन्निय - पणपन्निय-इसिवाइय-भूयजाइय-कंदिय-महाकंदिय--कूहंड- पयंग देवा' तत्र असुराः असुरकुमाराः, 'भुयग' भुजगाः-नागकुमाराः 'गरुल' गरुडाः सुपर्णकुमाराः 'विज्जु' विद्युत् कुमाराः 'जलण' ज्वलनाः अग्निकुमाराः 'दीव ' द्वीपाः द्वीपकुमाराः ' उदधिकुमाराः 'दिसि' दिकुक्कुमाराः 'पवण' वायुकुमाराः ' थणिय' स्तनितकुमाराः, दशैते भवनपतिदेवाः । अणपन्निय पणपन्निय' अणपन्निकाः पणपन्निाः ' इसिवाइय' ऋषिवादिकाः ‘भूयवाइय' भूतवादिकाः ' कंदिय ' क्रन्दिताः ' महाकंदिय ' महाक्रन्दिताः 'कूहंड' कुष्माण्डाः ‘पयंग' पतङ्गाश्च ते च ते देवाः, एतेऽष्टौ व्यन्तरनिकायोपरिवर्तिनः। व्यन्तरदेवजातिविशेषाः । तथा 'पिसाय-भूय-जक्ख-रक्खस-किण्णर-किंपुरिस महोरग-गंधव्य-तिरिय-जोइस-विमाणवासि-मणुयगणा' तत्र 'पिसाय' पिशाचाः १ । भूय' भूताः २ । 'जक्ख ' यक्षाः ३, 'रक्खस ' राक्षसाः ४, 'किण्णर' किन्नराः५, 'किं पुरिस' किम्पुरुषाः६, ‘महोरग' महोरगा:७, ‘गंधव्व' गन्धर्वाश्च अप्साओं के साथ (निसेविति ) सेवन करते हैं । तथा ( असुर-भुयगगरूल-विज्जु -जलण - दीव-उदहि-दिसि-पवण-थणिय-अणपनियपणपन्निय-इसिवाइय-भूयवाइय-कंदिय-महाकंदिय-कूहंड पयंग-देवा) असुरकुमार, नागकुमार, सुपर्णकुमार, विद्युत्कुमार, अग्निकुमार, बीप. कुमार,उदधिकुमार,दिकुमार, वायुकुमार, स्तनितकुमार, ये१० दसभनवपति देव, तथा-अणपनिक, पणपन्निक, ऋषिवादिक, भूतवादिक, नंदित महान्द्रित कुष्मांड, पतंग, ये आठ व्यन्जर जातिके देव विशेष, (पिसाय भूय-जक्ख-रक्खस-किन्नर-किंपुरिस- महोरग-गंधय-तिरिय- जोइसविमाणवासि-मणुयगणा ) तथा पिशाच, भूत, यक्ष, राक्षस, किन्नर, रा" ५२-२२।। साथे " निसेविति" सेवन ४२ छ. तथा “ असुर, गरुल, विज्जु, जलण, दीवउदहि, दिसि, पवण, थणिय, अणपन्निय, पणपन्निय, इसिबाइय, भूयवाइस, कंदिय, महाकंदिय, कूहंड पयंग-देवा " असुरशुभा२, नागाभार સુપર્ણકુમાર, વિઘતમાર, અગ્નિકુમાર, દ્વીપકુમાર, ઉદધિકુમાર, દિકુમાર, વાયુકુમાર, અને સ્વનિતકુમાર, એ દસ ભવનપતિ દેવ, તથા અણપત્રિક, પણ પત્રિક વિવાદિક, ભૂતવાદિક, કદિત, મહાકદિત, અને પતંગ, તે આઠ વ્યન્તર calतना हेव, “ पिसाय, भूय, जक्ख, रक्खस, किन्नर, किंपुरिस, महोरग, गंधव्व, तिरिय, जोइस, विमाणवासि, मणुयगणा” तथा पिशाय, भूत, यक्ष, રાક્ષસ, કિંન્નર, કિં પુરુષ, મહારગ, ગંધર્વ એ આઠ વ્યન્તર દેવ તથા તિર્ય
प्र० ५१
For Private And Personal Use Only