SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४०० प्रश्नव्याकरणसूत्रे , 'एयाणि ' एतानि = पूर्वोक्तानि ' एवमाईणि ' एवमादीनि = अब्रह्मेत्यादीनि तस्स ' तस्य = अब्रह्मण: ' नामधेज्जाणि ' नामधेयानि नामानि 'तीसं' त्रिंशद् 'हुति' भवन्ति ॥ सू० २॥ " एवमब्रह्मण: ' यत्रामे ' ति द्वितीयमन्तर्द्वारमुक्तम् । अथ तृतीयं चतुर्थचान्तद्वरिमनुक्त्वा साम्प्रतं ये च कुर्वन्ती' इत्येतत्पञ्चममन्तर्द्वारमाह- 'तं च पुण' इत्यादि मूलम् -- तं च पुण निसेविंति सुरगणा स अच्छरा मोहमोहियमई असुर-भुयग- गरुल- विज्जु-जलण-दीव उदहिदिसिपवण थणिय अणपन्निय-पणपन्निय-इसिवाइय-भूयवादूयं -कंदिय- महाकंदिय-कूदंड-पयंगदेवा, पिसायभूय-जक्खरक्खस- किपर- किंपुरिस-महोरग - गंधव्वा, तिरियजोइसविमाणवासि मणुयगणा जल यर - थलयर खयरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तहाए बलवइए महईए समभिभूया गठिया य अतिमुच्छियाय अवभे असण्णा तामसेण भावेण अणुमुक्का दंसण चरितमोहस्स पंजरं पिव करेंति अण्णमण्णं सेवमाणा ॥सू०३ ॥ : टीका- 'तं च पुण' तच्चपुनरब्रह्म निसेर्विति' निषेवन्ते । के ते ? इत्याह- सुरगणाः=देवसमूहाः 'स अच्छा' साप्सरसः = अप्सरोभिः सहिताः ' मोहमहिय' मोहमोहितमतयः = मोहेन- मोहिता मतिः बुद्धिर्येषां ते तथा । पुनः - www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir be प्रकार ये अब्रह्म आदि पूर्वोक्त तीस नाम इस चतुर्थद्वारके हैं || सू०२ ॥ अब सूत्रकार तृतीय चतुर्थ द्वार को न कह कर पंचम अन्तर्द्धारिको कहते हैं- लंच पुण' इत्यादि ० । " टीकार्थ :- (तंच पुण) इस चतुर्थ द्वार अब्रह्म का (सुरगणा) सुरगण की जिनकी ( मोह मोहियमई ) मति मोह से मोहित हो रही है ( स अच्छरा ) પ્રમાણે ચોથા અધમ દ્વારનાં અબ્રહ્મ આદિ ત્રીજા પૂર્વોક્તનામ છે ॥ સૂ॰ ૨ ॥ હવે સૂત્રકાર ત્રીજા તથા ખેંચાયા દ્વારનું વર્ણન ન કરતાં પહેલાં પાંચમાં अन्तर्द्धारिनु वार्डन उरे छे - “त च पुण " इत्यादि For Private And Personal Use Only टीडार्थ - "तं च पुण" ते थोथा द्वार३य भानु ं “सुरगणा” सुरगए है भनी “ मोहमोहियमई " मति मोड्थी मोहित थयेस होय छे" सअच्छ
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy