SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ. ४ सू० २ अब्रह्मनामानि तल्लक्षणनिरूपणं व ३९५ जन्मजन्मान्तरासेवितम् , ' अणुगयं' अनुगतम् = अनादिकालतः समनुगतम् , 'दुरंतं' दुरन्तम्-दुःखावसानम् , दुष्टफलमित्यर्थः । ' चउत्थं अहम्म दारं ' चतुर्थमधर्मद्वारम् आस्रवद्वारमब्रह्मेति नामकम् ॥ १॥ मू०॥ एवमब्रह्मस्वरूपमुक्तं साम्प्रतं ' यन्नामे' ति द्वितीयान्तद्वारमाश्रित्य तस्य नामान्याह ' तस्स य णामाणि ' इत्यादि-- मूलम्-तस्स य णामाणि गोणाणि इमाणि हुंति तीसंअबंभं १ मेहुणं २ चरंतं ३ संसग्गि ४ सेवणाहिगारो ५ संकप्पो ६ वाहणापदाण ७ दप्पो ८ मोहो ९ मणसंखोभो १० अणिग्गहो ११ विग्गहो १२ विघाओ १३ विभंगो १४ विन्भभो १५अहम्मो १६ असीलया १७ गामधम्मतत्ती१८ रती १९ रागचिंता २० कामभोगमारो २१ वेरं २२ रहस्सं २३ गुज्झं २४ बहुमाणो २५ बंभचेरं विग्यो २६ वावत्ती २७ विराहणा २८ पसंगो २९ कामगुणोत्ति ३० विय । तस्स एयाणि एवमाइणि नामधेजाणि हुंति तीसं ॥ सू० २॥ टीका-' तस्स य' तस्य च-अब्रह्मणो मैथुनस्थेत्यर्थः, 'गोणाणि' गौणानि-गुणनिष्पन्नानि ‘णामाणि' नामानि 'इमाणि इमानि वक्ष्यमाणानि जीवों के पीछे अनादिकाल से पड़ा हुआ है । ( दुरंतं ) इसका अवसान (अंत) बहुत ही अधीक कष्टप्रद होता है । (चउत्थं अहम्मदार) इस प्रकार यह चतुर्थे अब्रह्म नामका अधर्मद्वार है । सू० १ ॥ इस तरह सूत्रकार अब्रह्म के स्वरूप का प्रतिपादन कर अब " यन्नाम " नामक द्वितीय अन्तार से उसका प्रतिपादन करते हैं-- 'तस्स य' इत्यादि । टीकार्थ- ( तस्स य) उस अब्रह्म रूप मैथुन कर्मके (गोणाणि) यि२४थी पस्थिय याच्या मावे छे. तेथी “अणुगयं" ते मनutuथी योनी ॥७॥ ५ छ. “ दुरंतं" तेना नाश थव। भतिशय ४४२ छ. " चउत्थं अहम्मदारं " म प्रा२नुते याथुमब्रह्म नामर्नु अचमा छ. ॥ सू०१॥ - ઉપરોકત રીતે અબ્રહ્માના સ્વરૂપનું પ્રતિપાદન કરીને હવે સૂત્રકાર “જनाम" नामना ilon मन्तस्थिी तेनुं प्रतिपादन ४२ छ. “ तस्स य" त्या At-"तस्स य” ते माझ३५ भैथुन भनी “गोणाणि" गुयानुसार “णामाणि" For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy