________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनीटीका अ० ३ सू० ५ परधनलुन्धनृपस्वरूपवर्णनम् २८१ र्धारिणः तैः कराश्चिताः कराकृष्टा ये सुनिशिताः अतितीक्ष्णाः शराः बाणास्तेषां यो वर्षः वर्षणं स वृद्धकरकमुश्चद् घनचण्डवेगधारानिपात इव यत्र, स तथा, यथा मेघस्य प्रचण्डवेगयुक्तः स्थूलोपलधारानिपातो भवति तद्वत् शरवर्षणं यत्रेत्यर्थः तस्य मार्गद्वारभूतस्तस्मिन् संग्रामे पुनः कीदृशे ? इत्याह-' अणेगवणुमंडलग्गसंधियउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिकिट्ठखन्गपहरंतकुंत तोमरचक्कगयापरमुमुसललंगलमूलल उडभिडिपालसब्बलपहिसचम्मेठ्ठधणमोहिमो. ग्गरवरफलिहजंतपत्थरदुहणतोणकुवेणीपीढाकलिए' तत्र 'अणेगधणुमंडलग्ग' अनेकधनुर्मण्डलाग्राः = अनेकानि धषि मण्डलागानि = खड्गविशेषाश्च तथा ‘संधियउच्छलियसत्तिकणग' सन्धितोच्छलितशक्तिकनकाः = सन्धिताः= सन्धानीकृताः सज्जीकृता इत्यर्थः उच्छलिताः-उर्ध्वगताच शक्तयः शस्त्रविशेषाः कनकाः घाणाश्च तथा 'वामकरगहियखेडगनिम्मलनिकिट्ठखग्ग' वामकरगृहीत खेटकनिमलनिकृष्टवङ्गा-तत्र वामकरे गृहीतानि खेटकानि = परपहारपतिरोधकशस्त्राणि 'ढाल ' इति प्रसिद्धानि निर्मला:-उज्ज्वलीकृताः तीक्ष्णीकृताः खड्गाः
द्वारा जहाँ पर ( करंचियसुनिसियसरवरिस ) अति तीक्ष्ण बाणों की वर्षा मेघों के द्वारा ( वडकरकमुयंतघणचंडवेगधारानिवायमग्गे ) प्रचण्डवेगवाली स्थूल ओलों की वर्षा जैसी की जाती हैं। तथा जो संग्राम ( अणेगधणुमंडलांग) अनेक धनुषों से एवं मंडलानों-तलवार विशेषों से (संधियउच्छलियसत्ति) सज्जीकृत उच्छलित शक्तियों से-इस नाम के शस्त्र विशेषों से, ( कणग) कनकों से-बाणों से ( वामकर गहिय खेडग ) वामकर में गृहीत ढालों से, ( निम्मलनिक्किट्टखग्ग ) तीक्ष्णीकृत खड्गों से, ( पहरंत ) प्रहार करने में व्याप्रियमाण ऐसे (कुंत) यसुनिसियसरवरिस' अतिशय ती माये।नी वृष्टि पाणी वा! " बढकरकमु. यंतघणचंडवेगधारानिवायमग्गे” प्रय गाजा मोटा ४२रानी वृष्टिनी रेभ ४२॥य छे. तथा रे साम "अणेगधणुमंडलम्ग' मने धनुषाथी मने माओ (तापाथीविशेषो )थी “ संघिय-उच्छलिय सत्ति " At०८ ४२८ छवित शक्तियोथी (ये नमन शस्त्र विशेषाथी ) "कणग" नथी थी, " वामकरगहिय खेडग" 121 डायम. सोल ढाatथी, " निम्मल निक्किटुःखगग" तीक्ष मनावे साथी “ पहर त" प्रा२ ४२वामा १५राता " कुंत" मायामेथी “ तोमर" प्र. ३६
For Private And Personal Use Only