________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे
एतावता 'यथाकृत' इति तृतीयद्वारं 'येऽपि च-कुर्वन्ति ' इति पञ्चमद्वार च मिलितमुक्तम् । अथ 'जारिसं फलं देह' इत्यलीकवचनस्य चतुर्थ फलद्वारमाह
मूलम्-तस्स य अलियस्स फलविवागं अयाणमाणा वड्डेति महन्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं, णरयतिरियजोणिं, तेण य अलिएण समणुबद्धा आइटा पुणब्भबंधयारे भमंति भीमे दुग्गइवसहि मुवगया ते यदीसंति इह दुग्गया दुरंता परवसा अत्थभोगपरिवज्जिया असुहिया फुडियच्छवीबीभच्छविवण्णा, खरफरुसविरत्तज्झामझुसिरा निच्छाया लल्लविफलवाया असकयमसकया अगंधा अचेयणा दुब्भगा अकंता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरमूया य मम्मणा अकंतविकयकरणा णीया णीयजणणिसेविणो लोगगरहिणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोगवेदअज्झप्पसमयसुइवजिया समय बार २ थोड़े ही मिलता है । जब अशुभसूचक धूमकेतु आदि ग्रह हों, दुःस्वप्न आते होवे, अशुभ शकुन हों, क्रूर ग्रहों की दशावर्त रही हो, अमंगलजनक निमित्त होवें तो ऐसी स्थितिमें इनकी अशुभता दूर करने के लिये प्राणियोंकी हिंसा प्रायश्चित्त करो । देखो-उसने अपने शत्रु को अच्छा किया जो मार दिया। उसे अच्छा छिन्नभिन्न किया । इत्यादि पाणि प्राणपीडक वचनों को मृषावादी बोलते हैं और आनंदमग्न बनते हैं । सू० १४॥
શુકન થાય, કૂરગ્રહોની દશા બેઠી હોય, અને અમંગળ જનક નિમિત્તે જણાય ત્યારે તેમની અશુભતા દૂર કરવાને માટે પ્રાણીઓની તહિંસા દ્વારા પ્રાયશ્ચિત્ત કરે. જુવે ! તેણે તેના શત્રુને મારી નાખે તે સારું થયું તેને છિન્ન ભિન્ન કર્યો તે સારું કર્યું.” ઈત્યાદિ પ્રાણ પ્રાણપીડક વચને તે મૃષાવાદી બેલે છે અને तमा मान मनुमवे छ. ॥ सू-१४ ॥
For Private And Personal Use Only