SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनीटीका अ. २ सू. ७ नास्तिकवादिमतनिरूपणम् एतदलीकता प्रमाणाभावात् मातापित्रादि सकलव्यवहारविच्छेदकत्वाच्च । अथ वेदान्तिमतमाह-एवं-अमुना प्रकारेण ऐके अद्वैतब्रह्मवादिनः वदन्ति यत् 'एगो आया' एक एव आत्मा 'मोस' मृषा-जगत् मिथ्या तदुक्तं " ब्रह्मसत्यं जगन्मिथ्या" इति, उक्तश्च " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥” इति । तदलीकता च- सकललोकप्रत्यक्षभेदमूलकसुखदुःखधर्माधर्मादिजगद् व्यवहारोच्छेदप्रसङ्गात् । अथात्माऽकर्तुत्वमतमाह-'अकारगो' अकारकः= अग्नि में विष्णु हैं, तात्पर्य यह कि यह सब जगत् विष्णुमय है ॥१॥ ___ यह मान्यता भी अलीकस्वरूप ही है, क्यों कि इस मान्यता को सत्यरूप में प्रमाणित करने वाला कोई भी प्रमाण नहीं हैं। यदि सब जगत् को केवल विष्णुमय ही माना जावे तो फिर यह जो उसमें माता पिता आदि रूप समस्त व्यवहार है उसका उच्छेद प्राप्त होता है । ( एवमेगे वदंति मोसं एगो आया ) इसी तरह वेदान्तियों का जो यह कथन है कि एक ही आत्मा है-जगत् मिथ्या है-" ब्रह्म सत्यं जगन्मिथ्या।" कहा भी है " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ ,, इति। प्रत्येक प्राणी में एक ही भूतात्मा व्यवस्थित है । वही जलचन्द्र की तरह एकरूप व अनेकरूप दिखलाई देता है ॥१॥ અગ્નિમાં વિષ્ણુ છે. મતલબ એ કે આ સમસ્ત જગત વિષ્ણમય ૧ આ માન્યતા પણ અસત્ય છે કારણ કે આ માન્યતાને સત્યરૂપે સિદ્ધ કરવાને માટે કઈ પણ પ્રમાણ નથી. જે સમસ્ત જગતને કેવળ વિષ્ણમય જ માની લેવામાં આવે છે તેમાં માતા પિતા આદિ રૂપ જે વ્યવહાર છે તેનું मन थाय छ. “ एवमेगे वदंति मोसं एगो आया ” मे ८ प्रमाणे वेहान्तीએનું આ પ્રકારનું જે કથન છે કે “આત્મા એક જ જે-જગત મિથ્યા છે"ब्रह्मसत्य जगन्मिथ्या" युं पशु छ " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्" ॥ १॥ इति । પ્રત્યેક પ્રાણીમાં એક જ ભૂતાત્મા રહેલ છે. તે જ જલચન્દ્રની જેમ એક રૂપે કે અનેકરૂપે દેખાય છે ? For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy