________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुदर्शिनी टीका अ. १ सू० ३: तिर्यग्गतिदुःस्वनिरूपणम् खचराणां परस्परं विहिंसनस्य अनेकप्रकारवधस्य प्रपञ्चो विस्तारो यस्यां सा तां तथा, सम्भूतां तिर्यग्यौनि गच्छन्तीति पूर्वेण सम्बन्धः ।। सू० ३७ ॥ अथ तिर्यग्गति दुःखं वर्णयन्नाह-'इमं च ' इत्यादि ।।
मूलम्-इमं च जगपागडं वरागा दुक्खं पाति दीहकालं। किं ते ? सीउण्ह-तण्हा खुह-वेयण - अप्पईयार-अडविजम्मण-णिच्चभउव्विग्गवास-जग्गण--वह-बंधण--ताडणंकण निवायण-अट्ठिभंजण-नासा-भेय-प्पहार-दमण-छविच्छयण अभिओगपावण-कसंकुसारानवाय-दमणाणि वाहणाणि यासू०३८॥
टीका-'इमं च ' इदं च = अनुपदवक्ष्यमाणं 'जगपागडं' जगत्मकटं = सकललोकमत्यक्ष, दुःखम् = अशातवेदनीय - लक्षणं 'दीहकालं' दीर्घकालम् = असंख्यातकालपर्यन्तं ' पावेति ' प्राप्नुवन्ति, 'किं ते 'कानि तानि दुःखानि ?, तदाह-सीउण्ह' इत्यादि-' सीउण्हतण्हाखुहवेयण' शीतोष्णतृष्णा क्षुधा वेदना = शीतोष्णतृष्णा क्षुधाजनित दुःखं, तथा 'अप्पईयारअडविजम्मण' जिस में परस्पर जलचर, स्थलचर और खेंचरों के विविध प्रकार के वध का प्रपञ्च-विस्तार है, ऐसी तियश्चयोनि को प्राप्त करते हैं ॥सू० ३७॥ अव सूत्रकार तिर्यचगतिके दुःखोंका वर्णन करते हैं-'इमंचजगपागडं'इत्या.
टीकार्थ-(इमं च जगपागड) (इम) अनुपद वक्ष्यमाण यह (जगपागडं) सकल लोकों के प्रत्यक्ष ऐसे ( दुक्खं ) दुःख को (वरागा) वे तिर्यंचगति के जीव (दीहकालं ) अनंतकालपर्यन्त (पावेंति ) भोगते हैं (किं ते ) वे दुःखों के प्रकार कौन २ से हैं ? सो कहते हैं-उस गति में दुःखों के ये २ प्रकार हैं-(सीउण्ह ) शीत-जनित दुःख, उष्णजनित दुःख, ( तण्हा ) पिपासाजनितदुःख और (खुह ) क्षुधाजनितदुःख, तथा ચર, અને નભચરનાં વિવિધ પ્રકારના વધના પ્રપંચ-વિસ્તાર છે. એવી તિર્યંચ योनिन तेसो प्रात ४२ छ ॥ २-३७ ॥ वे सूत्रातिय य ातिना मार्नु प न ४२ छ. "इमं च जगपागड" त्याle.
टी "-इमं च जगपागड " "इमं" नीचे प्रमाणेन "जगपागड" सधणा शानी न पडे तवां" दक्खं" : "वरागात भिया। तिय"य गतिना ७"दीहकालं " Adn सुधा" पावेंति " लागवे छे. “कि ते १', તે દુખના પ્રકાર કયા કયા છે? સૂત્રકાર તેને જવાબ આપતાં કહે છે. તે आतिमा नये प्रमाणे मोय छे “ सीउण्ह " शीत नित ५, SYतानित ५ " तहा" पिपासानित u भने "खुह" क्षुधानित
For Private And Personal Use Only