SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ० १ सू० ३७ नारकपश्चात्तापनिरूपणम् १२९ ग्रजलबिन्दुबच्चश्चलानां कमलदलगतजलबिन्दुवदापातरमणीगानां क्षणमात्रमुखानां बहुकालदुःखाना भोगानां लिप्सया-अर्थमनथं धर्मार्थ वा अनेके हीनादीना अत्राणा अशरणा अनाथा असहायाः मियजीवितामरणमतिकूलाखसस्थावरा जीवा निर्दयं हता उपहता उपमर्दिताः परितापिताः प्राणरहिताः कृताः, सद्गुरुणा प्रतिबोधितोऽपि अहं तन्निर्दिष्टमार्गमनादृत्य कुमार्गमेव शरणीकृतवान् , तस्येदं फलं साम्पतमनुभवामि " इत्यादिरूपेण स्वकृतकर्मणां निन्दां कुर्वन्तः ' तहिं तर्हि ' तत्र तत्र नरके रत्नप्रभादिके 'तारिमाणि' तादृशानि-तत्तन्नरकभोग्यानि 'ओसणं ' इति सातिशयं देशीशब्दोऽयम् , 'चिकणाई' चिकणानि दुर्भेद्यानि 'दुक्खाई' दुःखानि -अशातावेदनीयरूपाणि 'अणुभवित्ता' अनुभूय — तो य' ततश्च तस्मान्नरकात् में कुश के अग्रभाग में स्थित जलबिन्दु के समान चंचल, कमल दल के ऊपर रहा हुई जलबिन्दु के समान आपातरमणीय, क्षणमात्रसुखदायी परन्तु बहुतकालतक दुःखप्रद, ऐसे भोगों की लिप्सा से अपने अर्थ से अनर्थ या धर्म के निमित्त अनेक हीन, दीन, अत्राण, अशरण, अनाथ, असहाय, प्रियजीवित और मरण से सदा भयभीत ऐसे बस स्थावर जीवों को निर्दय बन कर मारा, बार २ उन्हें कष्ट पहुँचाया, उपमर्दित किया, और प्राणरहित किया। इस विषय में मुझे सद्गुरु देव ने समझाया भी, तो भी मैं तन्निर्दिष्टमार्ग की अवहेलना करके कुमार्ग पर ही हटा रहा। उसी का यह फल इस समय मैं भोग रहा हूं।" इस प्रकार से अपने पूर्वाचरित पापकर्मो की निंदा करते हए वे नारक जीव (तहिं तहिं ) रत्नप्रभा आदि उनर नरकों में (तारिसाणि) तत्तत् नरकभोग्य ( ओसणं चिक्कणाई ) अतिशय चिक्कण-दुर्भेय ( दुक्खाई) રહેલ જળબિંદુ સમાન ચંચળ, અને કમળદળના ઉપર રહેલ જળબિંદુઓ સમાન આપાતરમણીય, ક્ષણમાત્ર જ સુખદાયી પણ લાંબા સમય સુધી દુખદાયક, એવા ભાગની લાલસાથી પિતાને માટે અથવા વિના કારણે અથવા ધર્મને નિમિત્તે અનેક દીન, હીન, અત્રાણ, અશરણ, અનાથ, અસહાય, જેમને જીવવું ગમે છે અને મરણથી જે બીવે છે તેવાં વસ, થાવર અને નિર્દય બનીને મેં માર્યા, વારંવાર તેમને કષ્ટ આપ્યું, ઉપમદિત કર્યા, પરિતાપ પહોંચાડયા. અને પ્રાણ રહિત કર્યા. તે વિષયમાં મને ગુરુએ સમજાવ્યું છતાં પણ તેમને બતાવેલ માર્ગની અવગણના કરીને હું કુમાર્ગમાં જ દઢ રહ્યો. તેનું જ આ ફળ અત્યારે મારે ભેગવવું પડે છે. ” આ રીતે પિતે પૂર્વે કરેલા પાપ ना निह! ४२ता ते नाछी “तहिं तहिं " २ixel मा ते नरमा " तारिसाणि "तत न२४साय “ओसण्णं चिकणाई" अतिशय दुध भ० १७ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy