________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० २४ यारपकृतकर्म तथाविधफलनिरूपणम् ९१ महोसिण सयापतत्त-दुग्गंधविस्स-उव्वेयजणगेसु वीभच्छदरिसणिज्जेसु य निच्च हिमपडलसीयलेसु कालोभासेसु य भीम गंभीर लोमहरिसणेसु णिरभिरामेसु निप्पडियार बाहिरोगजरापालिएसु अईव निच्चंधयारतमिस्सेसु पइभएसु ववगयगहचंद-सूर-णक्वत्त-जोइसेसु मेयवसामंसपडल-पोच्चड--पूयरुहिरुविकण्ण-विलीण-चिक्कणरसिया वावण्णकुहिय चिक्खल्लकहमेसु कुकूलानल-पलित्तजालमुम्मुर असिक्खुरकरवत्तधारसु निसिय विच्छ्यडंक निवातोवम-फरिस अतिदुस्सहेसु य अत्ताणा असरणा कडुयदुक्खपीरतावणेसु अणुबद्ध निरंतरवेयणेसु जमपुरिससंकुलेसु ॥ सू० २४ ॥
टीका-' तस्स य पावस्स' तस्य च पापस्य प्राणवधस्वरूपस्य पाप वृक्षस्य — फलविवागं ' फलविपाक=" प्राणातिपातस्य नरकनिगोदादि दुःखरूपं कटुफलं भविष्यती "ति पापपरिणाम, ‘अयणमाणा' अजानन्तः पापकर्माणः 'नरकतिर्यग्योनि वर्धयन्ति' इत्यग्रेण सम्बन्धः, वेदनामेव वर्णयति-' महन्भयं'
इस प्रकार "जे वि य करेंति पावा पागवहं " यह प्रतिज्ञात पांचवा प्राणवधकद्वार कह दिया-अब सूत्रकार "जह य कओ जारिसं फलं देह " यह चतुर्थ फल द्वार कहते हैं-' तस्स य पावस्स' इत्यादि । .. टीकार्थ-(तस्स य पावस्स) इस माणवधरूप पाप वृक्षका (फलंविवागं) नरक निगोद आदि दुःखरूप कटुक फल भोगना होगा इस बात को (अयाण माणा ) नहीं जानते हुए पापीष्ठ जीव (नरयतिरिक्खजोणिं
मा शत “जे वि य करेंति पावा पाणवहं " ते प्रतिज्ञात पांयमा प्रायद्वार- विवेयन सपूणु थयु'. वे सूत्रा२ “जह य को जारिसं फलं देह" मा यतुर्थ सानु विवेयन ४२ छ " तस्स य पावस्स" त्याहि. __ -- तस्स य पावरस": प्राणुq५३५ ५।५वृक्षनु “फलविवाग" न२४ नि म ३५ ४७j ५० लोगवई ५७, ते पातने " अयाणमाणाः " नही ना२॥ पापी ० " नरयतिरिक्खजोणि बड्दति " २४ तिय"
For Private And Personal Use Only