SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ( आ ) एवमेव सप्तषष्ट्युत्तर-षट्शततमपृष्ठे ( पृ० १६७ ) मुद्रितः 'क्षत्रियस्य सम्यक् ...... स्वकीयाश्च संस्काराः' भाष्यांशोऽष्टषष्ट्युत्तर-षट्शततमपृष्ठे ( पृ० ६६८) मुद्रितः 'शूद्रस्य पूर्ववर्णपारतन्त्र्यम्......अभ्यञ्जनादिवर्जनं च' भाष्यांशो नवषष्ट्युत्तर-षट्शततमपृष्ठे (पु० ५६६) विहितः। तथा च नवषष्ट्युत्तर-षट्शततमपृष्ठे (पृ० ६६६) मुद्रितः 'विद्यावतस्नातकस्य.. .."महायज्ञानां' भाष्यांशः सर्वत्रेव भाषानुवादेन सह सप्तत्युत्तर-षट्शततमपृष्ठे (पृ० ६७०), एवमेव एकसप्तत्युत्तर-षट्शततमपृष्ठस्थः (पृ. ६७१) 'ब्रह्मचारिणो गृहस्थस्य वा....." वानप्रस्थस्य' भाष्यांशस्तथा द्वयधिकसप्तत्युत्तर-षट्शततमपृष्ठस्थः (पृ. ६७२) 'वनस्थस्य धर्मसाधनं कथयति .. । हुतशेषभोजनम्' कन्दल्यंशश्च सर्वत्रेव द्वयधिकसप्तत्युत्तर-षट्शततमपृष्ठे (पृ० ६७२) परिवर्तितः । इत्थमेव सप्तनवत्युत्तर-षट्शततमपृष्ठे (पृ. ६६७ ) शिवस्तवबोधकस्य 'जगदकरबीजाय..."चन्द्रायाधेन्दुमोलये' इति कन्दलीस्थश्लोकस्य स्पष्टार्थावगमको हिन्दीभाषानवानुवादो वाक्येनैकेनाङ्गितः । एकचत्वारिंशदुत्तर-सप्तशततमपृष्ठे (पृ. ७४१) 'जयन्ति जगदुत्पत्तिस्थितिसंहृतिहेतवः'..."तन्निषेधार्थमाह-' इति कन्दल्यंशादधोलिखितः 'मणियों का चोर की तरफ जाना....."कर्मनिरूपण समाप्त हुआ' इति हिन्दीभाषानुवादांशस्तव पृष्ठे 'च प्रक्षोभणं चलनम् ....'कर्मपदार्थः समाप्तः' इति कन्दल्यं शादधस्तदर्थसङ्गत्या परिवर्तितः।। सथैव पञ्चषष्ट्युत्तर-सप्तशततमपृष्ठे (पृ. ७६५ ) 'चतुयुं गचतुविद्या....."उत्पादविना-' इति कन्दल्यंशस्तत्रैव पृष्ठे 'अप्रत्यक्ष व्यक्तियों में भी प्रवृत्ति....."सामान्यनिरूपण समाप्त हुआ' इति हिन्दीभाषानुवादांशादधो न्यायकन्दलीति लिखित्वा परिवर्तितः । प्रकृतग्रन्थे मूलं प्रशस्तपादभाष्यं तदुरवग्राह्यार्थावबोधिका न्यायकन्दलीति टीका च भूतपूर्वानुसन्धानसहायकैः श्रीदुर्गाधरझा-महोदयैरपि तदुभयभाष्यटोकयोः सम्यगर्थावबोधायातिसरहिन्दीभाषानुवादेनालङ्कृता। अत्र प्राचीनपरम्परया चूंकि-अगरमगर-प्रभृतियावनभाषामिश्रितशब्दानां प्रयोगो बाहुल्येन कृतो विद्यते, इतः पूर्व तेषामेव मिश्रितभाषाशब्दानां हिन्दीभाषाप्राशस्त्यात् । अतः वचन तत्तत्स्थलेषु यतः-यदि-किन्तुप्रभृति शब्दानां प्रयोगप्रयासः कृतो वर्तते । ईटक्प्रशस्तग्रन्थविषयविशेष सहयोगिनस्तथा ग्रन्थमुद्रणकालमध्ये ममातर्कितास्वस्थतायां प्रायो मासद्वयं यावदीक्ष्यपत्र-संशोधनकर्मदत्तावधानाश्चेमे प० श्रीरामगोविन्दशुक्लमहोदयास्तेऽवश्यं धन्यवादार्हाः। तथैव ग्रन्थस्यास्य प्रशस्तप्रकाशनकर्मणि शैघ्योत्पादनाय प्रकाशनाधिकारि-डॉ० हरिश्चन्द्रमणित्रिपाठिमहोदयाश्चापि सततं साधुवादाः सन्तीति निवेदयते । वसन्त-पञ्चमी उमाशङ्करत्रिपाठी २०३४ वैक्रमाब्दे अनुसन्धानसहायकः १२-२-७८ खैस्ताब्दे सम्पूर्णानन्द-संस्कृतविश्वविद्यालयः For Private And Personal
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy