________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
१
थाय ने बीजे पछे अवर्णो ए सूत्रथी सया रूप थाय. सं. निशाकर तेने चालता सूत्री विकल्पे आनो इ थाय. पती शषोः सः कगचज अतः सेडः बीजे पछे अवर्णो सूत्रोथी निसि - अरो निसा - अरो रूप सिद्ध श्राय. सं. कूर्पास तेने ह्रस्वः संयोगे चालता सूत्रे आनो इ याय. सर्वत्र रलुक् अतः सेडः ए सूत्रोथी कुपिसो कुप्पासो ए रूप सिद्ध थाय बे. ॥ ७२ ॥
आचार्ये योच्च ॥ ७३ ॥
श्राचार्यशब्दे यस्य श्रात इत्वं त्वं च जवति ॥ श्रइरिश्रो । आयरिश्र ॥ ७३ ॥
मूल भाषांतर. आचार्य शब्दना यकारनी अंदर रहेला आकारनो इकार ने अकार थाय. सं. आचार्य तेनुं आइरिओ ने आयरिओ एवां रूप थाय ॥ ७३ ॥ ॥ ढुंढिका ॥
आचार्य १ या ६१ अत् ११ च ११ श्राचार्य - अनेन चस्य इत्वं
त्वं च प्रथमं श्रवर्णोस्याद्द्भव्य चैत्यचौर्य समेषु यात् यात् पूर्व इकारः ११ यतः सेर्डोः याइरि प्रायरि ॥ ७३ ॥
टीका भाषांतर. आचार्य शब्दना यकारनी अंदर रहेला आकारनो इकार अ अकार थाय. सं. आचार्य तेने आ चालता सूत्रथी इकार ने अकार थाय. पठी प्रथम अवर्णो स्याद्भव्य चैत्य० ए सूत्रथी यनी पेहेला इकार थाय. पबी अतः सेड : ए सूत्र लागी आइरिओ आयरिओ रूप सिद्ध थाय. ॥ ७३ ॥ ईः स्त्यान - खल्वाटे ॥ ७४ ॥
स्त्यानखल्वाटोरादे रात ईर्जवति ॥ वीणं । थिमं । खल्वीडो ॥ संखायं इति तु समः स्त्यः खा इति खादेशे सिद्धम् ॥ ७४ ॥
मूल भाषांतर. स्त्यान ने खल्वाट शब्दना यदि आकारनो ईकार थाय. सं. स्त्यान तेनां ठीणं थीनं थिण्णं एवां रूप थाय. सं. खल्वाट तेनुं खल्लीडो एवं रूप a. ने एक पक्षे स्त्यान शब्दनुं संखायं रूप थायडे. ते समःस्त्यःखा ए सूत्रधी खा वो आदेश थई सिद्ध थायडे. ॥ ७४ ॥
॥ ढुंढिका ॥
ई: ११ स्त्यानश्च खल्वाटं च स्त्यानखल्वाटं तस्मिन् ७१ स्त्यान अधोमनयां यलुकू स्त्यान चतुर्थार्थं वा पूर्वस्तस्य वः अनेन था ई नोणः वीणं । द्वितीये स्तस्यथोऽसमस्तस्तंबे स्त थ नोएः श्रीणं ।
For Private and Personal Use Only