SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम. स्य सः नोणः नस्य णः कगचेति कबुक् श्रतः सेोः डित्यं सुण श्वन् ११ सर्वत्र वलुक् शषोः सः शस्य सः अंत्यव्यंग सलुक् राज्ञः श्त्यात्वं सा । श्वन् सर्वत्र वलुक् शषोः सः पुंस्यत श्राणोऽत् श्रत्स्थाने श्राण ११ अतः सेोः साणो ॥ ५ ॥ टीका भाषांतर. ध्वनि अने विष्वक् शब्दने आदि अकारनो इकार थाय. सं. ध्वनि तेने त्वथ्वध्वां० ए सूत्रथी झ थाय. पी आचालता सूत्रथी उकार थाय. पनी नोणः क्लिवे सौ० अंत्यव्यं० ए सूत्रोथी झुणी रूप थाय. सं० विष्वक् तेने सर्वत्र वलुक् लुप्तयवरदीर्घः शषोः सः आ चालता सूत्रथी उकार श्राय. बहुलाधिकार चाले ने तेथी विकटपे सू पाय. पळी स्वरेमः ए सूत्रथी बीजा व्यंजननो म थाय. पलीकम् श्रावी वीसुं रूप सिद्ध थाय. संस्कृत शुनक तेने शषोःसः नोणः कगज अतःसे?: डित्यं० ए सूत्रोथी सुणओरूप सिद्ध थाय. सं० श्वन् शब्दने सर्वत्रवलुक् शषोः सः अंत्यव्यं० राज्ञः ए सूत्रोथी सा एQरूप सिद्ध थाय. पदे सं० श्वन् शब्दने सर्वत्रवलुक् शषोः सः पुंस्यत आणोऽत् अतः सेोंः ए सूत्रोथी साणो रूप सिघ थाय. ॥ ५५ ॥ वंध्खंमिते णा वा ॥५३॥ श्रनयोरादेरस्य णकारेण सहितस्य उत्वं वा जवति ॥ बुझं वंई। खुडि खंडिर्ड ॥ ५३॥ मूल भाषांतर. वंद्र अने खंडित शब्दना प्रकारे सहित एवा आदि अकारनो विकटपे उकार श्राय. सं० वंद्र नुं बुंद्रं तथा वंन्द्रं एQ रूप थाय. सं० खंडित तेनुं खुडिओ तथा खंडिओ एवं रूप थाय. ॥ २३ ॥ ॥ढुंढिका॥ वंश्च खंमितश्च वंअखंडिते ७१ ण ३१ वं अनेन वास्य उ क्लीबे स्म् मोनु बुन्दं वंडं । खण्डित अनेन वा णकारेण सह खस्य खु ११ कगचजेति तबुक् अतःसेडोंः खुडि खंण् मिठ ॥ ५३॥ टीका भाषांतर. वंद्र अने खंडित ना णकारसहित आदि अकारनो नकार वि. कटपे थाय. सं. वंज तेने चालता सूत्रथी अकारनो उकार श्राय पनी क्लीबेसम् मोनु० ए सूत्रोथी वुझं तथा वं5 रूप थाय. सं. खंडित तेने आ सूत्रथी उकार थाय. पनी कगचज० अतःसे?ः ए सूत्रोथी खुडिओ तथा खडिओ रूप थाय. ॥ ५३॥ गवये वः ॥ ४॥ गवयशब्दे वकाराकारस्य उत्वं नवति ॥ गर्छ । गजश्रा ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy