SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमःपादः। रदा ए सूत्रथी टा नो ए थाय सेवादी वा वित्वं ए सूत्रलागी एकाए एबुं रूप सिद्ध थाय. संस्कृत वामेतर ११ तेने कगचजेति तलुक् अतः सेोः एसूत्रो लागीवामेअरो रूप सिद्ध थाय. बाहु ११ शब्दने अलीबे ए नियमथी बाहू एवं रूप सिद्ध थाय. ॥३६॥ अतो डो विसर्गस्य ॥३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो जवति ॥ सर्वतः। सवर्ड ॥ पुरतः । पुर ॥ अग्रतः । अग्ग ॥ मार्गतः। मग्ग ॥ एवं सिफावस्थापेक्षया। नवतः। नव ॥ जवंतः । नवंतो ॥ संतः संतो ॥ कुतः । कुदो ॥ ३ ॥ मूल भाषांतर. संस्कृत लक्षणथी उत्पन्न श्रयेला अकारथकी पर एवां विसर्गने स्थाने डो एवो आदेश पायजे. जेमके, संस्कृत सर्वतः तेनुं सवओ एवं रूप थाय. संस्कृत पुरतः तेनुं पुरओ थाय. संस्कृत अग्रतः तेनुं अग्गओ थाय संस्कृत मार्गतः तेनुं मग्गओ श्राय. एवीरीते सिद्धावस्थानी अपेदाए संस्कृत भवतः तेनुं भवओ श्राय. भवंतः तेनुं भवंतो थाय संस्कृत संतः तेनुं संतो अने कुतः तेनु कुदो एवां रूप पाय॥३७॥ ॥ढुंढिका ॥ श्रतः५१ डो ११ विसर्ग ६१ सर्वतः श्रग्रतःमार्गतः सर्वत्र र बुक श्रनादौ हित्वं ह्रस्वः अनेन विसर्गस्य डो । कगचजेति तदुक् डित्य सवर्ड पुर अग्ग मग्ग नवतः षष्ठ्यंतरूपसिद्धः अनेन विसर्गस्य डो उ कगटडेति तबुक डित्यं नव । नवंतः संतः१३ अनेन विसर्गस्य डोउ जवंतो संतो।कुतस् ११ श्रव्य तोदोऽनादौ शौरसेन्यामयुक्तस्य तस्य दः अनेन विसर्गस्य डोडित्यंण्कुदो॥३॥ रीका भाषांतर. अतः ५१ डो ११ विसर्ग ६१ संस्कृत सर्वतः अग्रतःमार्गतः ए शब्दोने सर्वत्र रलुक अनादौ द्वित्वं हवः श्रा चालता सूत्रथी विसर्ग नो डो थाय. कगचजेति तलुक् अने डित्यं० ए सूत्रोथी सव्वओ पुरओ अग्गओमग्गओ ए रूप सिद्ध श्राय . संस्कृत भवतः ते षष्ठीविनक्तिनुं सिद्ध रूप ले. तेने आ चालता सूत्रथी विसर्गनो डो थाय पजी कगटडेति तलुक् अने डित्यं० ए सूत्रोथी भवओ रूप सिद्ध श्राय. संस्कृत प्रथमाबहुवचन भवंतः संतः १३ तेने आ चालता सूत्रथी विसर्गनो डो थाय एटले भवंतो संतो एवां रूप थाय. संस्कृत कुतस् ११ तेने अव्यय० तोदोनादौ० ए सूत्रथी तनो द थाय पी आ चालता सूत्रथी विसर्गनो डो भई डित्यं ए सूत्रथी कुदो रूप सिद्ध श्राय. ॥ ३७॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy