________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
मागधी व्याकरणम्
॥ढुंढिका॥ वा ११ अक्षिरों येषां ते श्रयाः वचनमायो येषां ते वचनाद्याः श्रदयर्थाश्च वचनाद्याश्च अक्ष्यर्थवचनाद्याः अद्यपि द्यय्यांजः अनादौ हित्वं पदादपेर्वालुक् पोवः अऊ वि तद् ११अंत्यव्यंग दलुक् सदश्चतः सोऽक्लीबे तस्य सः श्रादित्याप सा सपी आक्रोशे शपवर्तमान व्यंजना अत् त्यादीनांति ३ लोकात् शषोःसः पोवः सव तद् २५ द्विवचनस्य बहुवचनं २३ अंत्यव्यंग दलुक् जस्शसोर्मुक् टाणषस्येत् एत्वे ते ।यदि २२ बोऽदयादौ क्षस्य ः अनादौहित्वं द्वितीयपूर्व च द्विवचनस्य बहुवचनं शस् जसुशसोर्द्धक शसोलोपः लुप्ते शसि दीर्घः छिछी सा स्त्री अद्यापि ते अक्षिणी शपतीत्यर्थः । अत्रानेन वादिशब्दस्य पुंस्त्वं श्रथ नपुंसकत्वं तेन ममाक्षिणी नर्तिते नृतैच् नर्त्तने नृत् नृत्यतोऽक्षिणीते नृत्यतोऽन्यः प्रयुक्त प्रयोज्य व्यापारे णिग् गुणः नरा नृत्यते स्म क्तवत्तक्तप्रत इति नर्त इति जाते वजनृतमदांचःअनादौहित्वं बुगावीक्त नावकर्मसु णिग् स्थाने श्रावि १५ द्विवचनस्य बहुवचनं १३ जस्शस्श्ण यः सप्राग् दीर्घाः जस्स्थाने इंपूर्वस्य दीर्घः तस्य ता कगचेति तनुक् नचावियाई तद् ३१ अंत्य दबुक् टा आमोर्णः टास्थाने टाणश स्येत् एत्वं तेण । अस्मद् ६१ मे मम ममद मजक्षाङसौ अस्मद् स्थाने ब्रह्म त्यदायव्ययात् अलुक् तेणह्म अदि १५ द्विवचनस्य बहुवचनं १३ बगेऽदयादौ दस्य ः अनादौ द्वित्वं द्वितीय पूर्वउ च जस्शश्णयःसप्राग्दीर्घाः जस्स्थाने पूर्वस्य च दीर्घः अछीई एतद् १५ अंत्यव्यं दबुक् तदश्चतः सौ क्लीबे त् स् आदित्याप सा अदि ११ बोऽक्ष्यादौ कस्य बा अनादौ द्वितीयस्य पूर्वस्य च अक्कीबे दीर्घः अंत्यव्यंज सबुक् अछी । चकुस् कः खः कचित्तुबडौ कस्य खः अनादौ हित्वं द्वितीयस्य पूर्व ख क १३ अनेन वा पुंस्त्वं जस् शस् ङसित्तोछापिदीर्घः जस् शस् इंश्णयःसपाग्दीर्घाः चक्खू चक्खूई । नयन लोचन १३ नोणः
For Private and Personal Use Only