________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
४३ कंप । यम्फा । वंफइ । कलम्बो । कलंबो। श्रारम्जो। श्रारंजो। वर्ग इति किं । संसः । संहर । नित्यमिदंत्यन्ये ॥ ३० ॥
मूल भाषांतर. अनुस्वारनी पड़ी जो कोश्वर्गनो श्रदर श्रावे तो तेने स्थाने तेज वर्गनो अंत्याक्षर (अनुनासिक) विकटपे थाय. जेम के, संस्कृत पडूक पङ्को श्रने पंको एवा रूप आय. श-खो तथा शंखो थाय. अङ्गणं तथा अंगणं वाय. लवणं तथा लंघणं थाय. संस्कृत कन्चुकनु कञ्चुओ तथा कंचुओ थाय. संस्कृत लांछन- लञ्छणं तथा लंछणं थाय. संस्कृत अंजितनुं अजिअं तथा अंजिअ थाय. संस्कृत संध्यान सञ्झा तथा संका थाय.संस्कृत कंटकनुं कण्टओ तथा कंटओ थाय. संस्कृत उत्कंठा नु उक्कण्ठा तथा उकंठा थाय. संस्कृत कंगन कण्ठ तथा कंण्ठ थाय. संस्कृत पंढनु सण्ढो तथा संढो थाय. संस्कृत अंतर पांथ चंद्र अने बांधवना अन्तरं तथा अंतरं पन्थो तथा पंथो चन्दो तथा चंदो बन्धवो तथा बंधवो एवां रूप थाय. संस्कृत कंपति कांक्षति कदंब अने आरंभ तेना कम्पइ तथा कंपइ वम्फइ तथा वंफइ कलम्बो तथा कलंघो आरम्भो तथा आरंभो एवां रूप धाय . मूलमां वर्गनुं ग्रहण 2 तेथी संस्कृत संशय तथा संहरति तेना संसओ अने संहरइ एवां रूप थाय जे. केटला एक श्राचार्यों श्रा नियमने नित्ये पण श्छे ने ॥३०॥
॥दुढिका.॥ वर्ग ७१ अंत्य ११ वा ११ पंक शंख अंगण लंघण अनेन वानुस्वारस्य डकारः शषोः सः क्लीबे स्म् मोनुण् श्रतः सेडोंः पङ्को पंको सङ्खो संखो । अङ्गणं अंगणं । लवणं लंघणं । कंचुक लांबन अंजित संध्या अनेन वानुस्यारानकारः यथा प्राप्तौ कगचजेति नोणः अतः से क्लीबे स्म् मोनु साध्वसध्य० ऊः ध्यास्थाने का अंत्य सबुक् कञ्चुर्ड कंचु । लणं लंबणं । अञ्जिअं अंजिथं । सफा संका । कंटक उत्कंठ । कंड षंढ । अनेन वानुस्वारः लोपः यथा प्राप्तौ कगटडेति अनादौ ह्रस्वःसंयोगे शषोः सः कगचजेति श्रतः से?ः अंत्यव्यंग क्लीबेग सम्। कएपळ कंठ उकएग उकंग। कएडं कंडं । सन्डो संमो। अंतर पांथ चंग बांधव । अनेन वानुस्वारस्य न यथाप्रप्तौ ह्रस्वःसंयोगे जेरोनवा रखुक्क्कीबे सम् श्रतः सेझैः अन्तरं अंतरं । पन्थो पंथो । चन्दो चंदो । बन्धवो बंधवो । ऽवेप ऽकेप डोप ऽकंपुड् चलने का उदितस्वरोलोतः कंपवर्तमाने त्यादीनां ति शति व्यंजनात् लोकात् अनेन वानुस्वारस्य मः कम्पश् कंपई।
For Private and Personal Use Only