________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
४४५
०
ए धातुखेद करवानार्थमां प्रवर्त्ते. खिद् धातुने करणाधारे ए सूत्रथी अनट् प्रत्यय वे. पखिर्जूर अलुक् लोकात् नोणः डेभिडे ए सूत्रोथी जूरणे रूप याय. च ए व्यय वे तेने कगचज अव्यय ए सूत्रोथी अ रूप थाय. उम्लाप करवाना शीलवाली ते तेने उत् उपसर्ग लप् धातु तेने तृन् प्रत्यय वे पढी स्वराणां स्वराः अजातपुंसः ए सूत्रोथी उल्लाविरीइवि रूप श्राय. सं. युष्मद् तेने टाडहरतुह ए सूत्रे तुह आदेश थाय. सं. मृगाक्षी तेने ऋत्येत् तृन् ह्रस्वः संयोगे कगचज अवर्णो छोSक्ष्यादी आमंत्र्य अनादी० द्वितीयतुर्य० इदुतौ हस्व: अंत्यव्यंज० ए सूत्रोथी मच्छि रूप याय. सं. किस शब्द तेने किमः मोनु० ए सूत्रोथी किं रूप थाय. सं. ज्ञेय तेने नज्ञोर्णः कगचज० क्लीबे सम् मोनु० ए सूत्रोथी एं रूप याय. किंडलावे ए गाथानो अर्थ प्रमाणे वे. ते स्त्रीए जे कह्युं, ते एमे विस्मरण थया नथी. ते केवी बे के जे उल्लाप करे बे. अथवा जे खेद करे बे. वली जे निषेध करे बे. आगाथानी व्युत्पत्ति श्राप्रमाणे बे सं. किम् शब्द तेने अंत्यव्यं मोनु० ए सूत्रोथी किं रूप याय. लप धातु बोलवाना मां प्रवत्ते. तेने उत् उपसर्ग श्रवे एटले जे जलाप करे ते तेने शतृ प्रत्यय यावे इत्युरादिभ्यो० इञितिवृद्धि लोकात् णेरदादावापि पोवः अजातपुंसः टाडसोकरदादिदे० अंत्यव्यंज० अनादौ द्वित्वं ए सूत्रोथी उल्लावेत्तीए एवं रूप थाय. सं. उत तेने कगचज अव्यय ए सूत्रोथी जव रूप याय. खिए धातु परिताप अर्थमां प्रवत् खिद् धातुने शतृ प्रत्यय यावे पबी अजातपुंसः डी० [टाङ डेटा खिदेर्जूरः नलेके रस्य लोकात् ए सूत्रोथी जूरंतीए एवं रूप याय. सं. भीत तेने टडसडे० कगचज० ए सूत्रोथी भी आए रूप थाय. उत् उपसर्गसाथे बद् ए धातु बोलवाना मां प्रवते. उदद् तेने शील अर्थमां तृन् प्रत्यय वे पढी स्वराणां स्वराः अजातपुंसः डीप्र० शीलाद्यस्पेर् लोकात् टोडः ए सूत्रोथी भी आए रूप याय. उत तेने लुक् अनादौ० वालुक रास्य अलुक् लोकात् टाङसङे ए सूत्रोघी उव्वाडिरीए रूप थाय. वेव्वे ए अव्यय बे. इति शब्दने इत्ये स्वरात्तस्य द्विः इलुक् ए सूत्रोथी त रूप आय. वद् तेने अंत्यव्यं ● कियत् तदोस्य डीप्र० तस्य अलुक् तदोस्यमामि ए सूत्रोथी तीए रूप याय. सं. भणित तेने कगचज अमोsस्य मोनु० ए सूत्रोथी भणिअं रूप याय. न ए काव्यय बे. तेनुं अ एवं रूप थाय. विउपसर्ग सा स्मृ धातु स्मरण अर्थमा प्रवर्त्ते. तेने विम्हरव मस् तृतीयस्य मोनु० मोव्यंजना दर्दतेऽत् इदमोमुने इलुक् लोकात् ए सूत्रोधी विम्हरिमो रूप याय. १९३ वेव्व च आमंत्रणे ॥ १९४ ॥
०
वेव्व वेव्वे च श्रमंत्रणे प्रयोक्तव्ये ॥ वेव्व गोले । वेव्वे मुरन्दक्षे वदसि पाणि ॥
मूल भाषांतर. वेव्व अने वेब्वे ए वे अव्यय आमंत्रण अर्थमां प्रवर्त्ते बे. वेव्व ए श्रव्यय . सं. गोली तेनुं संबोधन गोले थाय बे. वेब्वे ए व्यय बे. मुरन्दले
For Private and Personal Use Only