________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. मस्थाने किम् मोनु किं । झेय नझोर्णः झे णे कगचजेति यबुक् ११ क्लीबे सम् मोनुण्णेयं। किंउहावे अस्यार्थः वेव्वेत्ति तया स्त्रिया जणितं तघ्यं न विस्मरामः तया कथंनूतया उन्हापयंत्या पुनः कथंग उत अथवा जूरंत्या खेदं कुर्वत्या पुनः किंजूतया पुनः उद्धटंत्या निषेध कुर्वत्या वा इत्यर्थः । अस्य व्युत्पत्तिः । किम् ११ अंत्यव्यंजन स्लुक् मोनु किं लप् वचने लप् उत्पूर्वः उहपतीति उलपंती शतृप्र० श्त् चुरादिन्यो णिव् इभिति वृद्धिः स खा लोकात् पिणे रदेदावं वापि प पोवः बजातपुंसः डीप्र० उत्पूर्व नमाणो अंतिस्थाने न्त ३१ टाङसो ३२ दादिदे धातु झसे टाए अंत्यव्यं० पल तलुक् अनादौ .हित्वं उबा वेत्तीए उत कगचजेति नबुक १९ श्रव्य उथ । खिद् परितापे खिद् शतृ श्रत्त श्रजातपुंसः डाप्र त् टाङसडेटाए खिदेजूरः खिदस्थाने जूरः नलेकेरस्य श्रबुक् लोकात् जू लोकात् जूरंतीए । जीत ३१ टडसडे टास्थाने ए कगचजेति त्लुक् जीयाए । उद्पूर्व वद् परिजाषणे वद् उहदतीत्येवंशीला उद् शतृशील तृन् प्र० स्वराणां स्वरा वा अजातपुंसः डीप्र० शीलाद्यस्येर तृन् स्थाने फकरः लोकात् टोडः श्रासंतव्यं उत त्बुक् अनादौ हित्वं वा लुक् रास्य श्रबुक् लोकात् रीश टामस्डे पटाए जवामिरीए वेवे ११ अव्यय सयुक् इति श्तैस्वरात्तस्य छिः श्बुक् तस्य हित्वं त्तवद् अंत्यव्यं० दबुक् कियत् तदोस्यमामि डी प्र० बुक् तस्य अलुक् लोकात् १३ टामसमेटाए तीए । नणित ११ कगचजेति तलुक् अमोऽस्य अलुक् मोनु नणिरं न ११ अव्ययण विपूर्वः स्मृ स्मरणे- स्मृस्थाने विम्हरव मस् तृतीयस्य मोनु मस् स्थाने मो व्यंजनाददंतेऽत् इदमोमुने मुमो अनस्थाने श्बुक् रस्य लोपः लोकात् विम्हरिमो ॥ १३ ॥
टीका भाषांतर. वव्वे ए अव्यय नय, वारण अने खेद अर्थमा प्रवर्ते. वेन्वेति ए गाथानो अर्थ आप्रमाणे हे मृगाही, ते वेव्वे ए पद कह्यु, ते वारण अर्थमां . वा जय के खेद अर्थमां ? ते मारा जाणवामां आवतुं नथी. तुं केवी बुं के जे उबाप करनारीचं. था गाथानी साधनिका कहे -वेव्वे ए अव्यय बे. इति शब्दने इहेति स्वरांतस्य श्लुक् ए सूत्रोथी त्ति एq रूप थाय. ते जयके वारण अर्थमां प्रवते. खिद
For Private and Personal Use Only