________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
४१
मूल भाषांतर. मास विगेरे शब्दोना अनुस्वारनो विकल्पे लुक् थाय. संस्कृत मांस तेनुं मासं तथा मंसं एवं याय. संस्कृत मांसलं तेनुं मासलं मंसलं एवां बे रूप याय. संस्कृत कांस्य तेनुं कासं कंसं एवं थाय. संस्कृत पांसु तेनुं पासू पंसू याय. संस्कृत कथं तेनुं कह कह थाय. संस्कृत एवं तेनुं एव एवं थाय. संस्कृत नूनं तेनुं नूण ने नूर्ण थाय. इदानीं तेनुं इयाणि इयाणि थाय. संस्कृत दानीं तेनुं दाणि दाणिं याय. संस्कृत किं करोमि तेनुं कि करेमि किं करेमिं थाय. संस्कृत सन्मुख तेनुं समुह संमुहं एवं याय. संस्कृत किंशुकं तेनुं किसुअ किंसुअं थाय. संस्कृत सिंह तेनुं सीहो सिंघो थाय. इत्यादि जाणी लेवुं ॥ २ ॥
॥ ढुंढिका ॥
मांसादि ६१ वा ११ मांस मांसल ११ छानेन वानुस्वारलोपः द्वितीये मांसादिष्वनु० -हस्वत्वं क्लीबे सम् मोनुस्वारण मासं मंसं मासलं मसलं । कांस्य श्रनेन वानुस्वारलोपः श्रधोमनयां यलोपः मांसादिष्वनुस्वारे | काक ११ क्कीबे स्म मोनु० कार्स कंसं पांशु १९ अनेन वानुस्वारलोपः मांसादिष्वनु० ह्रस्वत्वं शषोः सः श्र क्लीवे० दीर्घः अंत्यव्यंजन० सलुक् पासू पंसू । कथं श्रनेन वाऽनुस्वा० खथघधनां यस्य दः श्रव्ययस्य लुक् कह कई । एवं ११ छानेन वानु० अव्ययस्य लुक् एव एवं । नूनं ११ श्रव्ययस्य सलोपः - नेन वानुस्वारलोपः अव्य० दाणिम् दाषि । किम् ११ किमः किम् श्रमासह किमादेशः श्रनेन वानुस्वारलोपः कृ वर्त्त० मिव्व्यंजना
न वर्णस्यार् लोकात् वर्त्तमाना पंचमी शतृषु वा र रे तृतीयमिवस्थाने मि किंकरेमि किकरेमि सन्मुख ङणनो व्यंजने नस्यानुस्वारः श्रनेन वानुस्वारलोपः शषोः सः क ग च जेति कलुक्क्की बे स्म मोनु०० समुहं संमुहं । किंशुक किंशुके वा एत्वं श्रनेन वानुस्वारलोपः शपोः सः क गच जे ति० कंसुधं किंसुधं सिंह दोघोनुस्वारात् दस्य घः ईर्जिव्हा० सिसी अनेन वानुस्वारलोपः अतः सेर्डो सीहो सिंघो ॥ २७ ॥
टीका भाषांतर. मांसादि ६१ वा ११ संस्कृत मांस ने मासल शब्दने श्रा सूत्रवडे विक अनुस्वारनो लोप श्राय. बीजा रूपमां मांसादि शब्दोमां विकल्पे अनुस्वार थाय. -हस्व यई क्लीबेस्म् श्रने मोनु० ए सूत्रोथी मासं श्रने मंसं एवा बे रूप याय.
६
For Private and Personal Use Only