________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्.
॥ढुंढिका॥ विंशत्यादि ६१ बुक् विंशति ११ अनेनानुखारलोपः शषोः सः ईर्जिह्वासिंहत्रिंशशितौत्या इति विस्थाने वी श्रादित्याप अंत्यव्यंजन सबुक् वीसा त्रिंशत् ११ सर्वत्र लुक् इर्जिह्वा विंशत्रिंग इत्यनेन ईत्वं ती शषोः सः श्रात् श्राप ११ अंत्यव्यंजन सबुक् तीसा संस्कृत अनेनानुवारलोपः कगटडेति सबुक् अनादौ हित्वं कतोऽत् कगचजेति तबुक् श्रवणे थक्लीबे सम् मोनुखा सक्कयं संस्कारः ११ अनेनानुवारलोपः कगटडेति सलुक् अनादौ हित्वं श्रतः से? सकारो ॥२७॥ टीका भाषांतर. विंशत्यादि ६१ लुक् ११ संस्कृत विंशति शब्दने श्रा चाखता सूत्रथी अनुस्वारनो लोप थयो एटले विंशतिः अयु पनी शषोः सः विंशतिः थयु ईर्जिव्हासिंह ए सूत्र लागी वीसतिः थयु पनी आत् आप् ए सूत्र लागी वीसा श्रयुं अने अंत्यव्यंजन ए सूत्रथी स्नो लुक् थवाथी वीसा एवं रूप सिद्ध अयु. संस्कृत त्रिंशत् ११ शब्दने सर्वत्र रलुक् ए सूत्र लागी तिंशत् थयु पनी या सूत्रथी तिशत् अयुं पली ईर्जिह्वाविशिं ए सूत्रथी दीर्घ इकार भयो एटले तीशत् थयुं पी शषोः सः आत् अंत्यव्यंजन सलुक् ए सूत्रो लागी तीसा एवं रूप सिद्ध थयुं. संस्कृत शब्दनो चालता सूत्रवडे अनुस्वारनो लोप थाय एटले संस्कृत थयुं पड़ी कगटड ए सूत्रथी सूनो लोप थयो पठी अनादौ द्वित्वं ऋतोऽत् कगचज अवर्णो अक्लीबे सम् अने मोनुस्वार ए सूत्रो लागी सक्कयं एवं रूप सिद्ध थाय बे. संस्कार शब्दने चालता सूत्रथी अनुस्वारनो लोप थाय पठी कगटड अनादी द्वित्वं अतः सेडों ए सूत्रो लागी सकारो एवं रूप सिद्ध थाय . ॥ २ ॥
मांसादेर्वा ॥२॥ मांसादेरनुस्वारस्य बुग् वा जवति । मासं । मंसं । मासलं । मंसलं । कासं । कंसं । पासू । पंसु । कह । कहं । एव । एवं । नूण । नूणं । श्याणि श्याणि । दाणि । दाणिं । किकरेमि। किंकरेमि । समुहं । संमुहं । किसुझं । किंसुशं । सीहो । सिंघो । मांस। मांसल । कांस्य । पांसु । कथं । एवं । नूनं । इदानीं । दानीं । किं । सन्मुख । किंशुक । सिंह इत्यादि ।
For Private and Personal Use Only