________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय पादः।
४२१ टीका भाषांतर. मिश्र शब्दने स्वार्थमां डालिअ प्रत्यय विकटपे थाय. सं. मिश्र तेने चालता सूत्रे डालिअ प्रत्यय आवे सर्वत्र लुप्तयवर शषोःसः डित्यं लोकात् क्लीबेसम् मोनु० ए सूत्रोथी मीसालिअं रूप पाय. पदे सं. मिश्र तेने सवेत्र लुप्तयवर० शषोःसा क्लीबेसम् मोनु० ए सूत्रोथी मीसं रूप थाय. ॥ १७० ॥
रो दीर्घात् ॥११॥ दीर्घ शब्दात्परः खार्थे रो वा नवति ॥ दीहरं दीहं॥
मूल भाषांतर. दीर्घ शब्दनी पर स्वार्थमां विकटपे र थाय. सं. दीर्घ तेनां दीहरं दीहं एवां रूप थाय.
॥ टुंढिका ॥ र ११ दीर्घ ५१ दीर्घ अनेन वा र प्रत्ययः सर्वत्र रबुक् खघथधनां घस्य हः ११ क्लीबेसम् मोनु० दीहरं । पदे दीर्घ सर्वत्ररलुक् खघथधजां ११ क्लीबेस्म् । मोनुस्वारः दीहं ।। १७१ ॥ टीका भाषांतर. दीर्घ शब्दने स्वार्थमां विकटपे र श्राय ने. सं. दीर्घ तेने चालता सूत्रे विकटपे र प्र० श्राय पठी सर्वत्र खघथध० क्लीवेसूम् मोनु० ए सूत्रोथी दीहरं रूप थाय. पदे सं. दीर्घ तेने सर्वत्र खघथध० क्लीबेसम् मोनुखारः ए सूत्रोथी दीहं रूप थाय. ॥ १७१ ॥
त्वादेः सः॥१२॥ जावे त्व-तलू देश-१ इत्यादिना विहितात्वादेः परः स्वार्थे स एव त्वादिर्वा नवति ॥ मृफुकत्वेन । मनअत्तया ॥ आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः। जिट्टयरो । कणिट्टयरो ॥ १७ ॥
मूल भाषांतर. भावत्वतलू ए हैमव्याकरणना सूत्रश्री जे त्व विगेरे प्रत्ययो आवे , तेने ते त्वादि प्रत्ययो विकटपे थाय. सं. मृउकत्वेन तेनुं मउअत्तयाइ एवं रूप थाय. सं. आतिशायिक शब्द नपरथी आतिशायिक रूप थाय . ते संस्कृत प्रमाणे सिघ थाय ने. सं. ज्येष्टतरः तेनुं जिट्टयरो श्राय अने सं. कनिष्टतरः तेनुं कणिट्टयरो रूप थाय. ॥ १७॥
॥ टुंढिका ॥ त्वादि ५१ स ११ मृकत्व इतोऽर मृ म कगचजेति दकयोर्मुक् सर्वत्रवनुक् अनादौहित्वं त्त थनेन त्वत्र नति श्यामाप आप कगचजेतिवबुक् अवर्णो अ य ३१ टाङस्डेरदादिदेछातुङसे टास्थाने श्मश्नु
For Private and Personal Use Only