SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० मागधी व्याकरणम्. शषोःसः नोणः चालता सूत्रे डिअम् प्रत्यय आवे पनी डिव ने तेथी इअम् थाय अने शनैसमांथी ऐसूनो लुक् थाय. लोकात् ए सूत्रोथी सणिअं रूप थाय.सं. अवगूढ तेने अतःसेोः ए सूत्रथी अवगूढो रूप थाय. ॥ १६७ ॥ मनाको न वा मयं च॥१६॥ मनाक् शब्दात्स्वार्थे डयम् डिश्रम् च प्रत्ययो वा जवति ॥ मणयं मणियं । पदे । मणा ॥ १६ ॥ ___ मूल भाषांतर. मनाक शब्दथी स्वार्थमां डयम् अने डिअम् प्रत्यय थाय. सं. मनाक् तेनां मणयं मणियं एवां रूप श्राय. पदे सं. मनाक् तेनुं मणा रूप थाय. १६ए ॥ ढुंढिका ॥ मनाक् ५१ न वा ११ मयम् च ११ मनाक् अनेन वा श्रयम् इति मित्यं थाबुक् लोकात् नोणः श्रवर्णो थ य णयं ११ श्रव्ययसबुक् मोनु० मणयं । मनाक् अनेन मिश्रम् श्यम् इतिमित्यं श्रबुक् लोकात् नोणः मोनु कगचजेति यबुक् मणियं । पदे मनाक् नोणः अंत्यव्यं क्लुक् श्रव्यय-स्बुक् मणा ॥ १६ए ॥ टीका भाषांतर. मनाक् शब्दने स्वार्थमां डयम् अने डिअम् प्रत्यय थाय. सं. मनाक् तेने चालता सूत्रे विकटपे अयम् मित्यपणाथी आनो लुक् थाय पळी लोकात् नोणः अवर्णो अव्ययसूलुक् मोनु० ए सूत्रोथी मणयं रूप थाय. सं. मनाकू तेने चालता सूत्रे डिअम् प्रत्यय थाय.तेने इयम् थाय डित्यं ए सूत्रे अनो लुक् थाय. लोकात् नोणः मोनु० कगचज० ए सूत्रोथी मणियं रूप थाय. पदे सं. मनाक तेने नोणः अंत्यव्यं० अव्यय० ए सूत्रोथी मणा रूप थाय. ॥१६ए॥ मिश्रा ड्डालिअः॥१७॥ मिश्र शब्दात्स्वार्थेमालिश्रः।प्रत्ययो वा जवति ॥मीसालि।पदे मीसं॥ मूल भाषांतर. मिश्र शब्दने स्वार्थमां डालिअ प्रत्यय विकटपे थाय. सं. मिश्र तेनुं मीसालिअं रूप आय. पदे सं. मिश्र तेनुं मीसं रूप थाय. ॥ १७० ॥ ॥ ढुंढिका ॥ मिश्र ५१ माविथ ११ मिश्र अनेन डालिय डालिय इति सर्वत्ररखुक बुप्तयवर दीर्घः मि मा शषोःसः मित्यं अनुक् लोकात् ११ क्लीवेसम् मोनु मीसालिकं । पदे मिश्र सर्वत्ररक् लुप्तयवरदीर्घः मि मी शषोः सः ११ क्लीबेस्म् मोनु मीसं ॥ १० ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy