________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३९५ ११ कगटडेति स्बुक् अनादौद्वित्वं थनेन तृन्स्थाने रः लोकात् ११ श्रतःसे?ः लजिरो कथणू वाक्यप्रबोधे कथबंधे कथयतीत्येवंशीलो धर्मो साधुर्वा इति जंपिरो तृन् शीलतन् कर्वजारपजरोप्पाल पिसुणसंघबो बचव इत्यनेन कथस्थाने जंप इति अनेन तृन् स्थाने र लोकात् ११ अतःसे?ः जंपिरो । टुवेट कंपने केपुड चलने वेपत इत्येवंशीलः धर्मः साधुर्वा इति वेपिरो विवशब्दार्थादकर्मकात् इत्यत्प्रत्ययः अनेन तृनस्थाने रः लोकात् वेपिर इति स्थिते पोवः पि वि ११ श्रतःसेझैः वेपिरो । बम चलने नमतीत्येवंशीलो धर्मा साधुर्वा नमिरो शमकाष्टकाथिनण् प्रत्ययः अनेन थिनस्थाने श्रः लोकात् सर्वत्र नमधातु. रखुक् ११ श्रतःसेझैः नमिरो श्वस् प्राणने उत् पूर्व उबसतीत्येवंशीलो धर्मा साधुर्वा इति उस सिरो । अनुत्साहोत्सन्नेसछे उतस्थाने उतन्शीले तृन् प्रत्ययः अनेन तृनूस्थाने रः लोकात् सर्वत्र वसुक् ११ श्रतःसेडोंः उससिरो । नम् नमतीत्येवंशीलो धर्मा वा साधु नमिरो केचित् उत्प्रत्ययस्यैव रमिछति तेषां नमिरगमिरादयो न जायंते स्म्यजसिहसदीपकपमननोरः इति तम् अग्रेरप्रत्ययः वेत् तृनू प्रत्ययस्यैव रः श्रादेशो विधीयते तदा तन्मते दिप्रत्ययस्यः रो न स्यात् तच्चायुक्तं ततो अनेन रस्थाने रः लोकात् ११ अतःसेझैः नमिरो गम् गबतीत्येवंशीलो धर्मा वा साधुर्वा इति गमिरो तृकमममहनवृषनूस्था उकण इत्युकण् प्रत्ययः अनेन उकणस्थाने उ इरः लोकात् ११ अतःसेझैः गमिरो ॥ १४५ ॥
टीका भाषांतर. शीलधर्म अने साधु अर्थमां कहेला प्रत्ययने इर एवो आदेश थाय. हस् धातु हसवामां प्रवत्र्ते. हसवानुं जेनुं शील होय अथवा हसवानो जेनो धर्म होय अथवा हसवामां साधु होय ते हसिरो कहेवाय. अहीं तृन् शीलधर्मसाधुषु ए सूत्रे तृन् प्रत्यय आवे पनी चालता सूत्रे तृनने स्थाने इर थाय पी लोकात् अतःसेझैः ए सूत्रोथी हसिरो रूप थाय. रुद्ग् ए धातु आंसुं पग्डवा ( रोवा) मां प्रवर्ते. रुदू धातु तेने रोवानुं जेनुं शील होय अथवा रोवानो धर्म होय के रोवामां साधु होय ते रुदिरो कहेवाय. त्यां तृनशीलधर्म० युवर्णस्य चालता सूत्रे तृन्ने स्थाने इर थाय पठी लोकात् ए नियमयी रोदिर एवं रूप थाय. पी रुदिनमोर्वदिवि ए सूत्रथी रोदिरो रूप थाय. लज्ज धातु लाज पामवामां प्रवर्ते लज्जा पामवानुं जेनुं शील होय,
For Private and Personal Use Only