SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ए। मागधी व्याकरणम्. खघथ ह ११ क्लीबेसम् मोनु रायहरं गृहपति इतोऽत् गृ ग पोवः क गचजेति लुक् ११ अक्लीबे दीर्घः अंत्यव्यं सूलुक् गहवई ॥ १४४ ॥ टीका भाषांतर. जो पति शब्द आगल न होय तो गृह शब्दने घर एवो आदेश थाय. सं. गृह तेने चालता सूत्रे घर एवो आदेश श्राय. अतःसे?: ए सूत्रे घरो एवं रूप थाय. सं. गृहस्वामी (घरनो स्वामी) तेने चालता सूत्रे घर आदेश थाय. पनी सर्वत्र पठी घरसामी एवं रूप थाय. सं. राजगृह तेने कगचज अवर्णो चालता सूत्रे गृहने स्थाने घर वाय. पनी खघथ० क्लीबे सम् मोनु० ए सूत्रोथी रायहरं रूप थाय. सं. गृहपति तेने ऋतोऽत् पोवः कगचज अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोधी गहवई रूप थाय. ॥१५॥ शीलाद्यर्थस्येरः॥१४॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य र इत्यादेशो जवति ॥ हसनशीलः इसिरो। रोविरो। लझिरो । जम्पिरो । वेविरो। जमिरो । उससिरो ॥ केचन तृन एव माहुस्तेषां नमिरगमिरादयो न सिध्यन्ति । तृनोऽत्र रादिना बाधितत्वात् ॥ १४५ ॥ मूल भाषांतर. शीलधर्म अने साधु अर्थमां आवेला प्रत्ययने इर एवो आदेश थाय. हसवानुं जेने शील ( स्वनाव) होय तेनुं हसिरो एवं रूप थाय. रुदन करवाना शीलवालो होय तेनुं रोविर रूप थाय. लज्जा पामवाना शीलवालो होय तेनुं लज्जिरो एवं थाय. जम्प करवाना शीलवालो तेनुं जम्पिरो एवं रूप थाय. वरवाना शील. वालो तेनुं वेविरो एवं रूप थाय. नमवाना शीलवालो तेनुं भमिरो एवं रूप आय. उच्छ्वास लेवाना शीलवालो तेनुं उससिरो एवं रूप थाय. केटलाएक तृन् प्रत्ययने पण इर आदेश थाय एम कहे . तेउना मत प्रमाणे नमिर गमिर विगेरे शब्दो सिद्ध थता नथी. अहिं तृन् प्रत्ययने रादि वडे बाधितपणुं थाय. . ॥ १४५ ॥ ॥ढुंढिका ॥ शीलाद्यर्थ ६१ र ११ हसेहंसने हस् हसतीत्येवंशीलो हसतीत्येवंधर्माऽथवा हसतीत्येवंसाधुः हसिरो । तृन् शीलधर्मसाधुषुतन् प्रत्ययः अनेन तृनस्थाने रः लोकात् ११ श्रतःसेः हसिरो रुदम् श्रश्रुविमोचने रुदू रोदितीत्येवंधर्मा रोदितीत्येवंसाधुः रोदिरो तृन् शीलधर्मसाधुषुतन् प्र युवर्णस्य गुणः रुरो अनेन तृन्स्याने र लोकात् रोदिर इतिजाते रुदिनमोर्वदिवि ११ रोविरो उलस्जैबीमे लङ लड़ते इ. त्येवंशीलो धर्मा साधुर्वा इति लडिरो । तृन् शीलधर्मसाधुषु तृन् त् For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy