SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ मागधी व्याकरणम्. इति विश्लेषात्पूर्व शषोः सः ११ अतः सेझैः परामरिसो । हरिसो। अमरिसो। तप्त- अनेन वा पूर्व : पोवः कगचजेति त्लुक् ११ श्रतः सेोंः तविठ । पद तप्त- कगटडेति प्लुक् अनादौ हित्वं २१ अतः से?ः तत्तो । वज्र- जू र इति विश्लेषे अनेन रपूर्वं लोकात् कगचजेति जवुक ११ क्लीबे स्म् मोनु० वरं । पदे वज्र- सर्वत्र रलुक् अनादौ हित्वं वऊं ॥ १५ ॥ टीका भाषांतर. र्श र्ष अने तप्त वज्र ए शब्दोना जोडाक्षरने अंत्यव्यंजननी पूर्वे विकल्पे इकार थाय. सं. आदर्श तेने कगचज. अवर्णो र शनो विश्लेष करी पूर्वने विकटपे इ थाय. पनी लोकात् शषोः सः अतः से?ः ए सूत्रोथी आयरिसो रूप थाय. पदे सं. आदर्श तेने कगचज० अवर्णो० वक्रादावंतः सर्वत्र शषोः सः अतः सेों: ए सूत्रोथी आयंसो रूप थाय. सं. सुदर्शन तेने चालता सूत्रे र श एवो विश्लेष करी न नी पूर्वे इ थाय. पनी लोकात् शषोः सः नोणः अतः सेझैः ए सूत्रोथी सुरिसणो रूप थाय. सं. सुदर्शन तेने वकादा० सर्वत्र० शषोः सः नोणः अतः सेोः ए सूत्रोथी सुदंसणो रूप थाय. सं. दर्शन तेने चालता सूत्रे र श एवो विश्लेष करी शनी पूर्व इ थाय. पनी लोकात् शषोः सः नोणः अतः सेडोंः ए सूत्रोथी दरिसणो रूप थाय. पदे दर्शन तेने वक्रादावंतः बाकी पूर्ववत् अश् दसणो रूप थाय. सं. वर्ष तेने र ष एवो विश्लेष करी चालता सूत्रे बनी पूर्व इ थाय. पत्री लोकात् शषोः सः क्लीबे सम् मोनु० ए सूत्रोथी वरिसं रूप थाय. पदे वर्ष तेने सर्वत्र शषोः सः लुप्तयवर० क्लीबे सम् मोनु० ए सूत्रोथी वासं रूप थाय. सं. वर्षा तेने चालता सूत्रे विश्लेष करी पनी पूर्व र थाय. पठी शषोः सः कगचज. ए सूत्रोथी वरिसा तथा वासा रूप थाय. सं. वर्षशत तेनुं वरिससयं रूप थाय. पदे वर्षशत तेने सर्वत्र शषोः सः लुसयव० ए सूत्रोथी बाससयं रूप थाय. सं. परामर्षे हर्षे अमर्ष ए शब्दोने र ष एवो विश्लेष करी पनी पूर्वे इ थाय. पठी शषोः सः अतः सेटः ए सूत्रोथी परामसिओ हरिसो अमरिसो एवां रूप पाय. सं. तप्त तेने चालता सूत्रे पूर्वने थाय. पनी पोवः कगचज. अतः सेोंः ए सूत्रोथी तविओ रूप थाय. पदे सं. तप्त तेने कगटड अनादौ अतः सेझैः ए सूत्रोथी तत्तो रूप थाय. सं. वन तेने ज र एवो विश्लेष करी रनी पूर्व इ थाय. पठी लोकात् कगचज० क्लीबे सूम् मोनु० ए सूत्रोथी वइरं रूप थाय. पदे सं. वज्र तेते सर्वत्र अनादौ० ए सूत्रोथी वजं रूप थाय. ॥ १०५॥ लात् ॥ १०६॥ संयुक्तस्यांत्यव्यंजनावात्पूर्व श्द् भवति ॥ किलिन्नं । किलिहूं । For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy