________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय पादः।
३६५ वरिसं वासं । वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यवस्थितविनाषया कचिन्नित्यं । परामरिसो। हरिसो। श्रम रिसो। तप्त । तवि तत्तो ॥ वज । वरं वऊं ॥ - मूल भाषांतर. श प शब्द अने तप्त तथा वज्र शब्दना जोडाक्षरना अंत्यव्यंजननी पूर्वे विकटपे इकार थाय. र्शनां उदाहरण-सं. आदर्शतेनां आयरिसो आयसो एवा रूप थाय. सं. सुदर्शन तेनां सुरिसणो सुदंसणो एवां रूप थाय. सं. दर्शन तेनां दरिसणं दंसणं एवां रूप थाय. र्षनां उदाहरण-सं. वर्ष तेना वरिसं वासं एवां रूप थाय. सं. वर्षा तेनां वरिसा वासा एवां रूप थाय. सं. वर्षशतं तेनां वरिस-सयं वास-सयं एवां रूप थाय. व्यवस्थित विनाषावडे को ठेकाणे नित्ये थाय. सं. परामर्श तेनुं परामरिसो रूप श्राय. सं. हर्ष तेनुं हरिसो रूप थाय. सं. अमर्ष तेनुं अमरिसो रूप थाय. सं. तप्त तेनां तविओ तत्तो एवां रूप थाय. सं. वज्र तेनां वरं वज एवां रूप थाय. ॥१५॥
॥ढुंढिका॥ र्शश्च पश्च तप्तश्च वनं च शर्षतप्तवज्रं तस्मिन् ७१ वा ११ श्रादर्शकगचजेति ढुक् अवर्णो अ य र श इति विश्लेषे न शात्पूर्व क्ष वालोकात् शपोः सः ११ श्रतः सेझैः आयरिसो पदे श्रादर्श- कगचजेति बुक् श्रवर्णो थ य वक्रादावंतः अनुस्वारः य सर्वत्र रखुक् शपोः सः ११ श्रतः सेझैः श्रायंसो। सुदर्शन- अनेन वा र श इति विश्लेषे नात्पूर्व : लोकात् शषोः सः नोणः ११ श्रतः सेझैः सुदरिसणो । सुदर्शन- वादावंतः दं सर्वत्र रखुक् शपोः सः नोणः ११ श्रतः सेझैः सुदंसणो । दर्शन- अनेन र श विश्लेषे शात्पूर्व लोकात् शषोः सः नोणः श्रतः से?ः दरिसणो । पदे दर्शन- वक्रादावंतः दं पूर्ववत् दंसणो । वर्षा- र्ष इति विश्लेषे अनेन पात्पूर्व लोकात् शषोः सः षसयोः सः क्लीवे सम् मोनु वरिसं । पदे वर्ष- सर्वत्र सबुक् शषोः सः लुसयवरवा ११ क्लीबे सम् मोनु वासं । वर्षा र षा इति विश्लेषे अनेन वा पात्पूर्व ३ शषोः सः कगचजेति सबुकू ११ वरिसा एवं पदे वासा । वर्षशतं तस्य वरिससयं पदे वर्षशत- सर्वत्र रखुक् शषोः सः षसयोः सः लुप्तयवरदीर्घ व वा वाससयं । परामर्षः हर्षः श्रमर्ष- र्ष
For Private and Personal Use Only