SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ मागधी व्याकरणम् ह्रस्वःसंयोगे वा व सर्वत्र रबुक् अनादौ द्वित्वं अनेन घस्य गः ११ श्रतः सेझैः वग्यो। मूर्ग-हृखः संयोगे मू मु सर्वत्र रलुक् अनादौ हित्वं अनेन पूर्व उस्य चः ११ अंत्यव्यंग सबुक् मुठा । निर्जर- सर्वत्र रखुक् अनादौ द्वित्वं अनेन पूर्व नस्य बः ११ अतःसे?ः निन्नरो। काष्ठ- हवःसंयोगे का कष्टस्यानु० ष्टस्य ः अनादौ हित्वं अनेन पूर्व उस्य टः ११ क्वीबे सम् मोनु० कई । तीर्थ- ह्रखःसंयोगे ती ति सर्वत्र रखुक् अनादौ हित्वं अनेन थस्य तः ११ क्लीबे सम् मोनु तित्थं । निर्डन- सर्वत्र रबुक् अनादौ हित्वं अनेन धस्य दः नोणः ११ अतःसेर्मोः निकणो। गुदफ-सर्वत्र ललुक् अनादौ हित्वं अनेन पूर्वफस्य पः ११ क्लीवे स्म् मोनु गुप्फं। निज़र-सर्वत्ररबुक् अनादौ हित्वं अनेन पूर्वज ब ११ श्रतःसे?ः निब्जरो। यद- श्रादेर्योजः यस्य जः दः खः क्वचित्तु बौ दस्य खः अनादौ द्वित्वं द्वितीय पूर्व ख क ११ श्रतःसेझैः जख्को । कस्यापि वर्णस्य घः इत्यादेशो नास्ति ततस्तदाहरणं नोक्तं अदि बोऽदयादौ-दस्य ः श्रनादौ हित्वं द्वितीय पूर्व च ११ अक्कीबे दीर्घः अंत्यव्यंजन सबुक् अछी । मध्य साध्वसध्य ह्यां ध्यस्य ऊः अनादौ हित्वं अनेन पूर्व ऊ जः ११ क्लीबे सम् मोनु मज्जं । स्पृष्टि कगटडेति सलुक् तोऽत् ष्टः- ष्टस्यानुष्टेष्टासंदष्टे ष्टस्य ः अनादौ हित्वं अनेन उस्य टः ११ अक्कीबे दीर्घः अंत्यव्यंग सबुक् पट्टी । वृद्ध-उकृत्तादौ वृ वु दग्ध विदग्ध वृद्धि वृझे ढःधस्य ढः अनादौ हित्वं अनेन पूर्व धस्य ढः ११ अतःसेझैः वुहो। हस्त स्तस्य थोऽसमस्त स्तंबे स्तस्य थः श्रनादौ हित्वं अनेन पूर्व थ त ११ श्रतःसे?ः हत्थो । श्राश्लिष्ट श्राश्लिष्टे लौ श्लिष्टस्य लिष्टः अनादौ हित्वं थनेन पूर्व धस्य दः ११ अतः सेझैः श्रालिको । पुष्प- पस्पयोः फः ष्पस्य फः श्रनादौ हित्वं अनेन पस्य पः ११ क्लीवे स्म् मोनु पुप्फ । विह्वल- विह्वले वौनश्च विनि बस्य नः श्रनादौ हित्वं हितीयः अनेन पूर्व न ब ११ अतःसे?ः निब्जलो । उदूखल- खलम रामयूष लवणचतुर्गुण छनणेन सहः उ तैलादौवा हित्वं अनेन पूर्व अनविनि ह्रस्य नसलो । उदूखलअनेन पूर्व For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy