________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
मागधी व्याकरणम्. तेने चालता सूत्रे सनो लुक श्राय. सर्वत्र लुप्सयर० ए सूत्रे मनो मा शान. शषोः सः अक्लीवे दीर्घः अंत्यव्यंजन ए सूत्रोथी मासू रूप थाय. बीजे पदे श्मश्रु तेने चालता सूत्रे शनो लुक् थाय. शषोः सः वादावंतः सर्वत्र लुप्तयवरमो सादि ध्वनुस्वारे० शषोः सः अक्लीबेदीघः अंत्यव्यंज० ए सूत्रोथी मंसू रूप थाय. बीजे पदे सं. श्मश्रु तेने चालता सूत्रे शनो लुक थाय. शषोः सः ए सूत्रोथी मस्तू थाय. सं. श्मशान तेने शषोः सः नोणः ढेरोनवा अतः सेोंः क्लीबे सम् मोनु० ए सूत्रोथी मसाणं रूप थाय. ७६
श्चो हरिश्चं ॥ ७ ॥ हरिश्चन्छ शब्दे श्च इत्यस्य लुग् नवति ॥ हरि अन्दो ॥ ७ ॥
मूल भाषांतर. हरिश्चन्द्र शब्दना श्वनो लुक् आय. सं. हरिश्चन्द्र तेनुं हरिअन्दो रूप थाय. ०७
॥ढुंढिका ॥ श्च ६१ हरिश्चन्द्र ७१ हरिश्चन्द्र- अनेन श्च लुक् सर्वत्र रलुक् श्रतः से?ः हरिश्रन्दो ॥ ७ ॥ टीका भाषांतर. हरिश्चन्द्रना श्वनो लुक् थाय. सं. हरिश्चंद्र तेने चालता सूत्रे श्वनो लुकू थाय. पनी सर्वत्र अतः सेोंः ए सूत्रोश्री हरिअन्दो रूप पाय. ७७
रात्रौ वा ॥ 1 ॥ रात्रिशब्दे संयुक्तस्य बुग् वा जवति ॥ राई रत्ती ॥ ७ ॥
मूल भाषांतर. रात्रिशब्दना जोडादरनो विकटपे लुक् श्राय. सं. रात्रि तेनां राई रत्ति एवां रूप प्रायः ॥ ७ ॥
॥ढुंढिका ॥ रात्रि १ वा ११ रात्रि अनेन वा त्रस्य बुक् ११ अक्लीवे दीर्घः अंत्यव्यंजन सलुक् राई । पदे रात्रि-हस्वः संयोगे. रा रः सर्वत्र रनुक् अनादौ हित्वं ११ अक्लीवे दीर्घः अंत्यव्यंग सबुक् रत्ती ॥ ७ ॥ टीका भाषांतर. रात्रि शब्दना जोडाक्षरनो विकटपे लुक् श्राय. सं. रात्रि तेने चालता सूत्रथी त्रनो लुक् थाय. पनी अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी राई रूप थाय. पके रात्री तेने न्हवः संयोगे सर्वत्र अनादौ० अक्लीवे दीर्घः अंत्यव्यंज० ए सूत्रोथी रत्ती रूप श्रायः॥ ८ ॥
For Private and Personal Use Only