________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३४१ हस्वःसंयोगे साध्वस संध्यसां० अनादौ० द्वितीय चालता सूत्रे विकटपे हनो लुक् थाय. अनादौ० अतः सेडोंः ए सूत्रोथी मज्झन्नो रूप थाय. पदे मध्याह्न तेने हस्वः संयोगे साध्वससांध्य० अनादौ० द्वितीय० अतः सेडों: ए सूत्रोथी मज्झण्हो रूप थाय. न्।
दशा ॥ ५॥ पृथग् योगाति निवृत्तं । दशाहें हस्य बुग् जवति ॥ दसारो ॥ ५ ॥
मूल भाषांतर. पृथग् योगथी वा ए पद निवृत्त थई गयु. एटले एवो अर्थ थायके दशाह शब्दना हनो लुक् थाय. सं. दशाह तेनुं दसारो रूप धाय. ॥ ५ ॥
॥दुढिका ॥ दशाई- ७१ दशाई-शषोः सः शस्य सः अनेन दबुक् ११श्रतःसेझैः दसारो ॥ ५ ॥ टीका भाषांतर. दशाह शब्दना हनो लुक् थाय. सं. दशाह तेने शषोः सः चालता सूत्रे हनो लुक् थाय. पनी अतःसे?ः ए सूत्रथी दसारो रूप थाय. ७५
आदेः श्मश्रु- श्मशाने ॥६॥ अनयोरादे ग् नवति ॥ मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य सीआणं ॥६॥
मूल भाषांतर. इमथु अने श्मशान शब्दना आदि नो लुक् थाय. सं. श्मश्रु तेनुं मासू मंसू मस्सू एवां रूप थाय. सं. श्मशान तेनुं मसाणं रूप थाय. आर्ष प्रयोगमा सं. श्मशान शब्दनुं सीआणं रूप थाय. ७६
॥ढुंढिका ॥ आदि ६१ श्मश्रु च श्मशानं च श्मश्रुश्मशानं तस्मिन् ७१ श्मश्रुअनेन सबुक् सर्वत्र रबुकू लुप्तयरयश शषोः सः ११ अक्लीबे दीर्घः अं त्यव्यं सलुक् मबुक् मासू । द्वितीये श्मश्रु अनेन शबुक् शषोः सः वक्रादावंतः अनुस्वारः सर्वत्र रलुक्लुप्तयवरमांसादिष्वनुस्वारे मा म शषोः सः ११ अक्लीबे दीर्घः अंत्यव्यंग सलुक् मंसू । तृतीये श्मश्रु-अनेन शलुक् शषोः सः मस्सू श्मशान शषोः सः नोणः ११ क्लीबे सम् मोनु मसाणं ॥ ६ ॥ टीका भाषांतर. इमश्रु अने श्मशान शब्दना आदिनो लुक् श्राय. सं. इमनु
For Private and Personal Use Only