________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३१
नां उदाहरण-सं उत्पलं तेनुं उप्पलं थाय. सं. उत्पात तेनुं उपाओ थाय. दनां उदाहरण-सं मद्गुः तेनुं मग्गू थाय. सं. मुद्गरः तेनुं मोग्गरो थाय. पनां उदाहरणसं सुप्त तेनुं सुत्तो थाय. सं. गुप्त तेनुं गुत्तो थाय. शनांउदाहरण- सं. श्लक्ष्णं तेनुं लहं याय. सं. निश्चलः तेनुं निच्चलो थाय. सं. श्रयुतति तेनुं चुअइ थाय. पनां उदाहरण - सं. गोष्टी तेनुं गोट्ठी थाय. सं. षष्ट तेनुं छडो थाय. सं. निष्ठुरः तेनुं निहरो थाय. सनां उदाहरण-सं स्खलित तेनुं खलिओ थाय. सं. स्नेह तेनुं नेहो थाय. ५ कनां उदाहरण- सं. दुखं तेनुं दुक्खं थाय. ५ पनां उदाहरण-सं. अंतपातः तेनुं अंतरपाओ थाय.
॥ ढुंढिका ॥
कश्च गश्च टश्च डश्च तश्च दश्च पश्च शश्च पश्च सश्च कश्च पश्च क
गटडतद पशषस क ५ पः तेषां ६३ ऊर्ध्व ११ लुक् ११ जुक्त ११ अने न लुक् श्रनादौ द्वित्वं क्लीबेस्म मोनु० जुत्तं । सिक्त श्रनेन क्लुक् नादौ द्वित्वं द्वितीय पूर्व य तः ११ क्लीबेस्म् सित्थं । दुग्ध - श्रनेन गलुक् अनादौ द्वित्वं द्वितीय तु पूर्व धस्य दः ११ क्लीवेसम् मोनु० डुङ्कं । मुग्ध । मुग्ध - अनेन तथैव मुरुं । षट्पद षट्शमीशावसुधा सप्तपर्णेष्वादे वः षस्य बः अनेन टलुकू अनादौ द्वित्वं कगचजेतिदलुक् ११ यतः सेर्डोः उप्पर्छ । कट्फलं अनेन टलुक् श्रनादौद्वित्वं प्फ ११ क्ली बेस्म मोनु० कप्फलं खड्ड श्रनेन डलुक् श्रनादौ द्वित्वं ११ - तः सेडः खग्गो । षड्रज- छानेन डलुक् श्रनादौत्वं ११ अतः सेर्डोः सो । उत्पल श्रनेन लुक् श्रनादौ द्वित्वं ११क्की बेस्म् मोनु० उप्पलं उप्फाल - नेन तूलुक् नादौ द्वित्वं कगचजेति त्लुक् ११ यतः सेर्डोः उप्पार्क । म अनेन दलुक् श्रनादौ हि ११ अक्की वे दीर्घः । मग्गू | काकः । मुङ्गर- उत्संयोगे मु मो अनेन दल अनादौ द्वित्वं ११ श्रतः सेर्डोः मोग्गरो । सुप्त - गुप्त अनेन पलुक् श्रनादौ द्वित्वं ११ यतः - सेर्डोः सुत्तो गुत्तो । श्लक्ष्ण अनेन शलुक् श्लक्ष्णस्त्र ष्ण स्त्रेतिक्ष्ण स्य एहः ११ क्की बेस्म मोनु० लएं । निश्चल ११ श्रनेन शलुक् श्रनादौ द्वित्वं ११ यतः सेडोंः निच्चलो युत्- अनेन शलुक् च तिव्र अधोमनयां यलुक् व्यंजनाददंते युतति इति जातेत्यादीनां माद्यति कगचजेति
४२
For Private and Personal Use Only
-