________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
शएए सं. विच्छर्द तेनुं विच्छड्डा थाय. सं. च्छर्दि तेनुं छड्डइ तथा छड्डी थाय. सं. कपर्द तेनुं कबड्डो थाय. सं. मर्दित तेनुं मड्डिओ थाय. सं. संमर्दित तेनुं सम्मड्डिओ थाय.
॥दंढिका ॥ सम्मर्दश्च वितर्दिश्च विछर्दश्च बर्दिश्च कपर्दश्च मर्दितश्च सम्मर्द वितर्दिविबर्दर्दिकपर्दमर्दितं तस्मिन् ७१ द ६१ सम्मर्द-अनेन दस्य डः अनादौ हित्वं ११ अतः सेझैः सम्मड्डो । वितर्दि कगचजेति त्लुक् अनेन दि डि अनादौ हित्वं ११ अक्लीवे दीर्घः अंत्यव्यंग सबुक् वितड्डी । विबर्द- अनेन र्दस्य डः श्रनादौ हित्वं ११ श्रतः सेोः विबड्डो बर्दि अनेन दस्य डः अनादौ हित्वं ११ अक्कीबे सौ दीर्घः बड़ी। कपर्द- अनेन दस्य डः अनादौ हित्वं पोवः अतः सेझैः कवड्डो । मर्दित- संमर्दित अनेन दि डि अनादौ हित्वं अतः से?ः मड्डि । समड्डि ॥ ३६ ॥ टीका भाषांतर. सम्मद वित िविच्छर्द छर्दि कपर्द मर्दित ए शब्दोना जोडाक्षर र्दनो ड थाय. सं. सम्मद तेने चालता सूत्रे दनो ड थाय. अनादौ अतः से?: ए सूत्रोथी सम्मड्डो रूप थाय. सं. वितर्दि तेने कगचज चालता सूत्रे र्दिनो डि थाय. पठी अनादौ अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी वितड्डी रूप थाय. सं. विच्छर्द तेने चालता सूत्रे दनो ड माय. अनादौ अतः सेोंः ए सूत्रोथी विच्छड्डो रूप थाय. सं. छर्दि तेने चालत सूत्रे दनो ड थाय. अनादौ अक्लीबे सौ दीर्घः अंत्यव्यं० ए सूत्रोथी छड्डी रूप पाय. सं. कपर्द तेने चालता सूत्रे दनो ड थाय. अनादौ पोवः अतः से?: ए सूत्रोत्री कवड्डो रूप थाय. सं. मर्दित तथा संमर्दित तेने चालता सूत्रे दिनो डि थाय. अनादौ अतः सेझैः ए सूत्रोश्री मडिओ समड्डिओ रूप थाय. ॥ ३६॥
गर्दने वा ॥६॥ गर्दने द स्य डो वा जवति ॥ गड्डहो । गदहो । मूल भाषांतर. गर्दभ शब्दना दनो विकटपे थाय. सं. गर्दभ तेना गड्डहो गद्दहो रूप थाय.
॥ढुंढिका ॥ गर्दन ७१ वा ११ गर्दन- अनेन दस्य डः श्रनादौ हित्वं खघथ धजस्य हः श्रतः सेोः गड्डहो । पदो गर्दन- ११ सर्वत्र रखुक् खघथ अतः सेोः गदहो ॥ ३ ॥
For Private and Personal Use Only