________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्ए
प
द्वितीयःपादः। पुट्ठो। कटं । सुरठा । इहो । अणिटं ॥ अनुष्टेष्ट्रष्टासंदष्ट इति किम् । उहो । इहा । चुम व । संदहो ॥ मूल भाषांतर. उष्ट्रादि शब्दोने वर्जिने ष्ट नो ठ थाय. सं. यष्टि तेनुं लट्ठी आय. सं. मुष्टि तेनुं मुट्ठी थाय. सं.दिष्टि तेनुं दिट्ठी थाय. सं. सृष्टि तेनु सिट्टि थाय. सं. पुष्ट तेनुं पुट्ठो थाय. सं. कष्ट तेनुं कहें थाय. सं. सुराष्ट्रा तेनुं सुरहा थाय. सं. इष्ट तेनुं इहो थाय. सं. अनिष्ट तेनुं अणिठं थाय. मूलमा उष्ट्र इष्टा संदष्ट ए शब्दोने वर्जिने एम कडं बे, तेथी सं. उष्ट्रः तेनुं उट्ठो थाय. सं. इष्टाचूर्णइव तेनुं इट्ठाधुण्ण व थाय. सं. संदष्ट तेनुं संघो थाय. ॥ ३४॥
॥ढुंढिका ॥ ष्ट ६१ जष्टश्च इष्टा च संदृष्टश्च उष्टेष्टासंदष्टं न उष्टेष्टासंदृष्टं श्रनुष्टेष्टासंदृष्टं तस्मिन् ७१ यष्टि- ११ यष्टयांलः यस्य लः अनेन टस्य तः श्रनादौ हित्वं द्वितीय तु पूर्व उ टःअक्कीबे दीर्घः अंत्यव्यं० सबुक् लट्ठी । मुष्टि- ११ अनेन टस्य ः अनादौ हित्वं हितीयपूर्व उ ट अक्कीबे सौ दीर्घः अंत्यव्यंग सलुक् मुट्ठी। दृष्टि-सृष्टि इत्कृपादौ दृ दि मृ सि अनेन टस्य ः ११ अक्लीबे सौ दीर्घः अंत्यव्यं० सलुक् दिट्टी सिट्टी पुष्ट ११ अनेन ट ट अनादौ हित्वं द्वितीय अतः से?ः पुट्टो । कष्ट ११ अनेन ट ट क्वीबे स्म मोनु० कटं । सुराष्ट्र- ह्रस्व संयोगे रा र सर्वत्र रलुक् अनेन टस्य ठः श्रनादौ हित्वं द्वितीयपूर्व उ ट ११ अंत्यव्यं० स्बुक् सुरट्टा । इष्ट ११ अनेन ष्ट वः अतः सेोंः अनादौ हित्वं द्वितीय श्ट्टो । अनिष्ट- अनेन ष्टस्य वः श्रनादौ हित्वं ११ अंत्यव्यंग सलुक् अणिटं श्ष्टाचूर्ण श्व हस्वः संयोगे चू चु सर्वत्र रखुक् मिवपिव विवववविध श्वार्थे वा शत श्वस्थानेव इट्टा चुमं व । संदृष्टः कगटडेति षबुक् धनादौ हितं श्रतः सेझैः संदृट्टो॥३॥ टीका भाषांतर. उष्ट्र इष्टा संदष्ट ए शब्दोने वर्जिने टनो ठ थाय. सं. यष्ठि तेने यष्टयां लः चालता सूत्रे ष्टनो ठ श्राय. अनादौ द्वितीय० अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोधी लट्ठी रूप आय. सं. मुष्टि तेने चालता सूत्रे टनो ठ थाय.
For Private and Personal Use Only