________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
श्ए३ नादौ द्वित्वं कगचजेति कबुक् ११ अतः सेोंः रायवां । लकण विशेषः । नर्तकी- अनेन र्तस्य टः अनादौ हित्वं कगचजेति अंत्यव्यंग सबुक् न । संवर्त्तक ११ अनेन तस्य टः श्रनादौ द्वित्वं कगचजेति तबुक् क्लीबे स्म् मोनु० संवट्टिकं धुर्त हखः संयोगे धू धु सर्वत्र रखुक् ११ अतःसे?ः धुत्तो कीर्ति ११ ह्रस्वः संयोगे की कि सर्वत्र रबुक् अक्कीबे सौ दीर्घः अंत्यव्यंग सबुक् कित्ती । वार्ता- ह्रस्वः संयोगे वा व सर्वत्र रखुक् ११ अंत्यव्यं० सबुक् वत्ता । आवर्तन । निवर्त्तन- सर्वत्र रबुक् नोणः क्वीबे स्म् मोनु० श्रावत्तणं निवत्तणं । प्रवत्तन- संवर्त्तन- सर्वत्र रखुक् नोणः ११ क्लीबे सम् मोनु पवत्तणं संवत्तणं । आवर्तक११ सर्वत्र रखुक् कगचजेति कलुक् अतः से?ः श्रावत्ति । निवतक- सर्वत्र रसुक् कगचजेति कलुक् ११ श्रतः से?ः निवत्त । निवर्तित सर्वत्र योरपि रयोर्लोपः कगचजेति श्रतः से?ः निवति । प्रवर्तक- सर्वत्र व्यो रपि रखुक् कगचजेति कबुक् ११ श्रतः सेझैः पवत्त । संवर्तक- सर्वत्र रबुक् कगचजेति कलुक् श्रतः सेझैः संवत्ति । वर्तिका-र्वत्र रबुक् कगचजेति कबुक् ११ अंत्यव्यं० सबुक् वत्तिा । वार्तिक- सर्वत्र रखुक् कगचजेति कबुक् ११ ह्रस्वः संयोगे अतः सेडो वत्ति । कार्तिक- पूर्ववत् कत्ति । उत्कर्त्तित- कगटडेति तबुक पर्वत्र रबुक् कगचजेति कलुक् अनादौ हित्वं क ११ श्रतः सेझैः उत्तिः । कर्तरी- सर्वत्र रबुक्- अंत्यव्यं सबुक् कत्तरी । मूर्तिः स्वः संयोगे मू मु सर्वत्र रखुक् थक्लीवे दीर्घः मुत्ती मूर्त- ह्रस्वः योगे मू मु सर्वत्र रबुक् ११ श्रतः सेझैः मुत्तो । मुहूर्त्त- ह्रस्वः सोगे हु हु सर्वत्र रखुक ११ अतः सेोंः मुहुत्तो। बहुलाधिकारात् धूर्तादौ नवति । वार्ता ह्रस्वः संयोगे वा व सर्वत्र रखुक् अनेन त्तीय टः अनादौ हित्वं ११ अंत्यव्यंग स्लुक् मुहुत्तो ॥ ३० ॥ . टीका भाषांतर. धूर्त्तादि शब्दोने वजींने तं नोट थाय. सं. कैवर्त-तेने ऐत्
For Private and Personal Use Only