SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितीयःपादः। वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः ॥२॥ एषु संयुक्तस्य टो नवति ॥ वट्टो । पयहो । महिश्रा। पट्टणं । कव हि ॥ ए॥ मूल भाषांतर. वृत्त प्रवृत्त मृत्तिका पत्तन कदर्थित-ए शब्दोना जोडाक्षरनो ट थाय. सं. वृत्त तेनुं वहो थाय. सं. प्रवृत्त तेनुं पयहो थाय. सं. मृत्तिका तेनु महिआ थाय. सं. पत्तन तेनुं पट्टणं थाय. सं. कर्थित तेनुं कवहिओ थाय. ॥श्ए॥ ॥टुंढिका॥ वृत्तश्च प्रवृत्तश्च मृत्तिकाच पत्तनं च कदर्थितश्च वृत्तप्रवृत्तमृत्तिका पत्तन कर्थितं तस्मिन् ७१ ट ११ वृत्त ११ इतोऽत् वृ व अनेन त्तस्य ट अनादौ हित्वं श्रतः सेोः वट्टो । प्रवृत्त- सर्वत्र रलुक् ऋतोऽत् वृ व अनेन तस्य टः श्रनादौ हित्वं नोणः ११ श्रतः सेझैः पयहो । मृत्तिका इतोऽत् मृ म अनेन तस्य टः अनादौ हित्वं कगचजेति कलुक् ११ अंत्यव्यंग सलुक् महिथा। पत्तनअनेन तस्य टः अनादौ हित्वं नोणः ११ क्लीबे सम् मोनु० पदृणं । कदर्थित- कर्थिते वः दस्य वः अनेन थस्य ट अनादौ द्वित्व कगचजेति तबुक् ११ श्रत, सेझैः कव हि ॥ ए॥ टीका भाषांतर. वृत्त प्रवृत्त मृत्तिका पत्तन कर्थित ए शब्दोना जोडावनो ट थाय. सं. वृत्त तेने ऋतोऽत् चालता सूत्रे त्त नो ट थाय. अनादौ अतः सेों: ए सूत्रोथी वट्टो रूप थाय. सं. प्रवृत्त तेने सर्वत्र इतोऽत् चालता सूत्रे त नोट थाय. अनादी नोणः अतः से?ः ए सूत्रोथी पयहो रूप थाय. सं. मृतिका तेने ऋतोऽत् चालता सूत्रे त्त नो ट थाय. अनादी कगचज अंत्यव्यं० ए सूत्रोथी महिआ रूप श्राय. सं. पत्तन तेने चालता सूत्रं त्त नो ट थाय. अनादी नोणः क्लीबे सम् मोनु० ए सूत्रोथी पट्टणं रूप थाय. सं. कर्थित तेने कदर्थितेवः चालता सूत्रे थ नोट थाय. पनी अनादी कगचज मतः सेोंः ए सूत्रोथी कचदिओ रूप थाय. ॥ ए॥ तस्याधूर्तीदौ ॥ ३० ॥ तस्य टो नवति धूर्तादीन् वर्जयित्वा ॥ केवट्टो । वट्टी। जहो। पयदृश् ॥ वलं । रायवयं । नट्टई। संवहिथं ॥ अधूर्तीदा। For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy