________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
॥ ढुंढिका ॥ साध्वसं च ध्यश्च ह्यश्च साध्वसध्ययः तेषां ६३ क ११ साध्वस ११ ह्रस्वः संयोगे सा स अनेन ध्वस्य ऊः अनादौ हित्वं द्वितीय ऊ ज क्लीबे सम् मोनु सज्जसं.। वंध्येन अनेन ध्य ऊ वंज्जए । ध्यान- ११ अनेन ध्य ज नोणः क्लीबे सम् मोनु० जाणं । उपाध्याय- हवः संयोगे पाप अनेन ध्य ऊः पोवः अनादौ हित्वं द्वितीय ११ श्रतः सेझैः उवज्का । सं. खाध्याय सर्वत्र चुक् ह्रस्वः संयोगे सा स श्रनेन जः श्रतः सेझैः सज्जाउँ । संध्य-श्रनेन ध्य कः अनादौ हित्वं द्वितीय ११ क्लीबे सम् मोनु संज्जं । विंध्य ११ अनेन ध्य ऊ अनादौ हित्वं द्वितीय तु अतः से?ः विंशो। सं० सह्य- ११ अनेन ह्यस्य ऊः अनादौ हित्वं द्वितीयपूर्वकजः अतः से?ः सज्को। मह्य- गुह्य अनेन ध्य ऊ अनादौ हिवं द्वितीयपूर्व क ज क्लीबे सम् मोनु मज्जं गुज्कं । मह्यं चतुर्थ्यंत संस्कृत सिर्फ नाति । नोणः अनेन ह्यस्य ऊः अनादौ हित्वं हितीयपूर्व ऊस्य जः त्यादीनां तिणस बध्नातीत्यर्थः॥२६॥ टीका भाषांतर. साध्वस ना जोडाईरनो अने ध्य तथा ह्य नो झ थाय. सं. साध्वस तेने हवः संयोगे चालता सूत्रे व नोज थाय. पनी अनादौ द्वितीय क्लीबे सम् मोनु ए सूत्रोश्री सज्झसं रूप'थाय. सं. वंध्येन तेने चालता सूत्रे ध्य नो झ थाय. बाकी पूर्ववत् थइ वंज्झए रूप 'य. सं. ध्यान तेने चालता सूत्रे ध्य नो झ थाय. पली नोणः क्लीबे सम् मोनु० ए सूत्रोथी झाणं रूप थाय. सं. उपाध्याय तेने इस्वः संयोगे चालता सूत्रे ध्य नो थाय. पोवः अनादी द्वितीय अतः से?ः ए सूत्रोथी उवज्झाओ रूप थाय.. स्वाध्याय तेने सर्वत्र हस्वः संयोगे चालता सूत्रे झ थाय. अतः सेोः ए सूत्रोथी सज्झाओ रूप थाय. सं. संध्य तेने चालता सूत्रे ध्य नो झ थाय. अनादौ द्वितीय क्लीबे सूम् मोनु० संज्झं रूप थाय. सं. विंध्य तेने चालता सूत्रे ध्य नो झ श्रायः अनादौ द्वितीय अतः सेोः ए सूत्रोथी विज्झो रूप थाय. सं. सह्य तेने चालता सूत्रै ह्य नो झ थाय. अनादौ० द्वितीय० अतः सेोंः ए सूत्रोथी सज्झो रूप थाय, सं. मह्य-गुह्य तेने चालता सूत्रे ध्य नो झ थाय. अनादौ द्वितीय क्लीबे सम् मोनु० ए सूत्रोथी मज्झं गुज्झं रूप थाय. सं. मह्यं ए चतुर्थीना एक वचन- रूप संस्कृतप्रमाणे सिख थाय . सं.
For Private and Personal Use Only