________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्
मागधी व्याकरणम्. ॥ ढुंढिका ॥
६ - ७१ वा ११ रुक्ष - ११ रिः केवलस्य रुरि अनेन द बः नादौ द्वित्वं द्वितीयपूर्वढ चक्कीबे स्म मोनु० रिछं । पदे रुक्ष दः खः क्वचित् दख ११ क्वीबे स्म मोनु० रिरक | गुणाद्याः क्की बे वा त रिछोरिको पूर्ववत् दिप्त ११ वृक्ष दिसयो रिको दौ इति दितस्थाने बूढं क्कीबे सम् मोनु० बुढं ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका भाषांतर. रुक्ष शब्दना जोडाक्षरनो छ थाय. सं. इक्ष - तेने रिः केवलस्य ए सूत्रे ऋ नोरि थाय. चालता सूत्रे क्ष नो छ थाय. अनादौ द्वितीयपूर्व क्लीबे सम मोनु० ए सूत्रोथी रिच्छं रूप थाय. प ऋक्ष तेने क्षः खः क्वचित् ए सूत्रश्री क्ष नो ख थाय. पी क्लीवे सम मोनु० ए सूत्रोथी रिक्खं रूप थाय. पनी गुणाद्याः क्लीबे वा ए सूत्रश्री रिच्छो रिस्को एवा पुंलिंगे पूर्ववत् रूप पण सिद्ध थाय. सं. क्षिप्त तेने वृक्ष क्षिप्तयो ए सूत्रथी क्षिप्तने स्थाने छुढ याय. पबी क्लीये सम् मोनु० ए सूत्रोथी छुढं रूप याय. ॥ १५ ॥
क्षण उत्सवे ॥ २० ॥
क्षणशब्दे उत्सवानिधायिनि संयुक्तस्य बो जवति ॥ उणो ॥ उत्सव इति किम् । खणो ॥
मूल भाषांतर. जेनो अर्थ उत्सव छथाय. सं. क्षण तेनुं छणो रूप थाय. तेथी ज्यारे क्षणनो अर्थ वखत तो होय
थतो होय तेवा क्षणशब्दना जोमाक्षरनो मूलमां उत्सव श्रर्थ तो होय तेम क त्यारे . सं. क्षण तेनुं खणो रूप श्राय. टिका ॥
॥ द ७१ उत्सव ७१ दण- ११ दण ११ कः खः क्वचित् द/ख टीका भाषांतर. उत्सव अर्थाला तेने चालता सूत्रे क्षनो छ थाय पी
नेन दस्य वः श्रतः सेडः बो तः सेर्डोः खणो ॥ २० ॥ क्षणशब्दना जोडाक्षरनो छ थाय. सं. क्षण अतः सेर्डोः ए सूत्रथी छणो रूप थाय. उत्सव वरना क्षण शब्दने क्षः खः क्वचित् अतः सेडः ए सूत्रथी खणो रूप श्राय. २० ह्रस्वात् थ्य-व-त्स - प्साम निश्चले ॥ २१ ॥
दस्वात्परेषां भ्यश्चत्सप्सी बो जवति निश्चले तु न जवति ॥ थ्यपर्छ । पन्छा मिठा ॥ श्च । पत्रिमं । अहेरं । पञ्चा ॥ त्स | उछाहो । मछली | मरो । संवहलो । संवछरो । प्स | लिन्छ । जु
For Private and Personal Use Only