________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः।
२७५ पः शेषेऽदंतवत् इति ज्ञायात् खोमि बी वि पिचिं । विधिः स् ११ अंत्यव्यं सबुक अनेन धस्य जः अनादौ हित्वं ज बादुलकात् वावरेमश्च इत्यनेन सम् मोनु विडं । बुधा अनेन जः अनादौ द्वित्वं द्वितीय तु पूर्व जस्य ऊः ११ अंत्यव्यंग सबुक् बुज्का । हे अनन्यकगामिन् न विद्यते अन्यत्कं गामित्वं यस्य सः अनन्यकगामी तस्य संवोधनं नवान् शांतिः परमं शिवं प्राप्तः किं कृत्वा सकलां पृथ्वी ततस्त्यक्त्वा बुवा प्रतिबोधं प्राप्य पुनः किं कृत्वा तपः कृत्वा किं नगवान् विछानिति गाथार्थः अनन्यकगामिन् नोणः अधोमनयां चबुक् नोणः अनादौ हित्वं कगचजेति कबुक् अवर्णो अस्य यः सेवादौ वागमस्यहिः अंत्यव्यं जबुक् स्यम्जस् बासांलुक् सलोपः श्रयगामि। त्यहानौ त्यज त्यजनं पूर्वं त्यक्त्वा प्राक्काले क्त्वा । प्रत्ययः त्योऽचैत्ये त्यस्य चः वज् इति स्थिते व्यंजना ददंते अप्रत्य लोकात् चज स्थिते कगचजेति जलुक् पञ्चकातुम् तव्यनविष्यत्सु अश्वस्तु मत्तूणतुआणा त्वा प्रत्ययस्य तूणादेशः कगचजेति तलुक् चश्ऊण तपस् ११ अंत्यव्यंग स्बुक् वा खरेमश्च क्लीबे सम् मोनु० तवं कृ करणं पूर्वं कृत्वा प्राकाले त्वा कृत्वावस्तु मत्तुणतु आणा वास्थाने तूण श्राकृगो नूतनवि कृ का कगचजेति तबुक् मोनु काउं शांति ११ शषोः सः ह्रस्वः संयोगे सा स शक्तीबे सौदीर्घः अंत्यव्यं० स्बुक् संती । प्राप्तसर्वत्र ह्रखः संयोगे पा प कगचजेति प्रबुक् अनादौ हित्वं ११ अतः सेडोंः पत्तो। शिव ११ शषोः सः ११ क्लीबे सम् मोनु सिवं । परम ११ क्लीबे सम् मोनुण परमं ॥ १५ ॥ टीका भाषांतर व थ्व द थ्व ते अक्षरोने स्थाने अनुक्रमे च छ ज झ ए अकरो क्वचित् थाय ने. सं. भुक्त्वा तेने उत्संयोगे ए सूत्रे भु नो भो थाय. पली चालता सूने क्त्वा ने स्थाने चा थाय. अनादौ अव्यम० सूलुक् ए सूत्रोथी भोच्चा रूप थाय. सं. ज्ञात्वा तेने इस्वः संयोगे म्नज्ञो: ए सूत्रे ज्ञा ने स्थाने ण
For Private and Personal Use Only