________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya
द्वितीयःपादः।
२६० ॥ढुंढिका ॥ कश्च स्कश्च कस्को तयोः ७२ नामन् ७१ क दर्शयति- पुष्कर उत्संयोगे पु पो अनेन एकस्य ख अनादौ हित्वं द्वितीयपूर्व ख क ११ क्लीबे सम् मोनु पोस्करं । पुष्करिणी उत्संयोगे पु पो अनेन एकस्य ख थनादौ हित्वं अंत्यव्यंग सबुक् पोरकरणी निक- ११ अनेन कस्य खः श्रनादौ हित्वं पितीयपूर्व क ख क्लीबे सम् मोनु निकं सुवर्ण । अथ स्कस्य खः यथा स्कंध- स्कंधा. वार- अनेन उन्नयत्र स्कस्य खः श्रतः सेझैः खंधो । खंधावारो। श्रवस्कंधः ११ थनेन स्क ख अनादौ हित्वं हितीये पूर्व क ख ११ यतः सेः अवस्कंन्दो धाटी । पुष्कर- कगटमेति व्लुक् अनादौ हित्वं ११ क्लीवे सम् मोनु उकरं । निष्कंप-कगटमेति बुक् थनादौ हित्वं ११ क्लीबे सम् मोनु निकम्पं । निष्क्रयन विद्यते क्रयो यस्य स निष्क्रयः कगटडेति ष्लुक् अनादौ छित्वं कगचजेति यलुक् ११ अतः से?ः निकर्म नमस्कार- परस्परे द्वितीयश्च म मो कगटडे ति सबुक् अनादौ हित्वं ११ श्रतः सेझैः नमोकारो । संस्कृत विंशत्यादेर्लुक् अनुस्वारलुक् कगटडेति स्लुक् तोऽत् कृ क अनादौ हित्वं कगचजेति तलुक् अवर्णो थ य ११ क्लीबे सम् सकयं । सत्कार कगटडेति त्बुक् अनादौ छित्वं ११ अतः से?ः सकारो । तस्कर- ११ कगटडेति सबुक् अनादौ हित्वं श्रतः सेोः तकरो ॥४॥ टीका भाषांतर. ष्क अने स्क ने स्थाने जो नाम के संझा अर्थ होय तो ख थाय. ष्क ना उदा० दावे -सं. पुष्कर तेने उत्संयोगे चालता सूत्रे एक नो ख श्राय. अनादौ द्वितीय क्लीबे सम् मोनु० ए सूत्रोथी पोक्खरं रूप थाय. सं. पुष्करिणी तेने उत्संयोगे चालता सूत्रे ष्क नो ख थाय. अनादौ० अंत्यव्यंज ए सूत्रोथी पोवखरणी रूप थाय. सं. निष्क तेने चालता सूत्रे ष्क नो ख थाय. अनादौ० द्वितीयपूर्व० क्लीबे सम् मोनु० ए सूत्रोथी निक्खं रूप थाय. निक्खं एटले सोनामोर हवे स्कना उदाहरण- सं. स्कंध स्कंधावार तेने चालता सूत्रथी बने रूपमा स्क नो ख थाय. अतः सेडों: ए सूत्रथी खंधो खंधावारो रूप थाय. सं. अवस्कंध तेने
For Private and Personal Use Only