________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
मागधी व्याकरणम्.
॥ स्थूले लो रः ॥ २५५ ॥
स्थूले लस्य रो जवति ॥ थोरं ॥ कथं धूलजद्दो स्थूरस्य दरिद्रा
- दिवे जविष्यति ॥
मूल भाषांतर. स्थूल त्यारे स्थूलभद्रनुं थूरभद्दो ल कार थशे.
Acharya Shri Kailassagarsuri Gyanmandir
शब्दना ल नो र याय. सं. स्थूल तेनुं धोरं रूप याय. केम थाय ? त्यां स्थूर शब्दने हदिवादी लः ए सूत्रश्री
॥ ढुंढिका ॥
स्थूल ७१ ल ६१ र ११ स्थूल- कगटडेति लुक् उत्कुष्मांडी तूपीर - कूपर स्थूल इति थ यो अनेन लस्य रः ११ क्लीबे सम् मोनु० थोरं स्थूरिज कगटडेति सुलुक् दरिद्रादौलः रस्य लः प्रेरोनवा र लुक्नादौ वं ११ यतः सेर्डोः थूल हो ॥ २५५ ॥
टीका भाषांतर. स्थूल शब्दना ल नो र थाय. सं. स्थूल तेने कगटड ओत्कुष्मांडी तूणीर० चालता सूत्रे ल नो र थाय. क्लीवे सम् मोनु ए सूत्रोथी थोरं रूप याय. सं. स्थूरिभद्र तेने कगटड हरिद्वादौल: प्रेरोनवा अनादौ द्वित्वं अतः सेर्डोः ए सूत्रोथी थूलभद्दो रूप याय. ॥ २५५ ॥
बादल - सांगल-लांगूले वादेः ॥ २५६ ॥
एषु श्रादेर्लस्य णो वा जवति ॥ बाहलो । लाइलो || एङ्गलं । लङ्गूलं । शूलं लङ्गूलं लङ्गूलं ॥
मूलभाषांतर. लाहल लांगल लांगूल शब्दना पेला ल नो विकल्पे ण श्राय. सं. लाहल तेना णाहलो लाहलो एवा रूप थाय. सं. लांगलं तेना जंगलं लंगलं रूप याय. सं. लांगूल तेना गंगूलं लंगूलं एवां रूप याय. ॥ २५६ ॥
॥ ढुंढिका ॥
लालश्च लांगलं च लांगूलं च लादललांगललांगूलं तस्मिन् ७१ वा ११ आदि ६१ प ११ लाइल- श्रनेन वा लस्य णः ११ श्रुतः सेर्डोः पाहलो लाइलो । एव विशेषः लांगल श्रनेन लस्य णः ह्रस्वः संयोगे ११ क्लीबे सम् मोनु० एंगलं लंगलं । लांगूल अनेन वा लस्य णः ह्रस्वः संयोगे ११ क्लीबे सम् मोनु० जंगलं जंगलं ॥ २५६ ॥
For Private and Personal Use Only