SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org मागधी व्याकरणम्. ॥ स्थूले लो रः ॥ २५५ ॥ स्थूले लस्य रो जवति ॥ थोरं ॥ कथं धूलजद्दो स्थूरस्य दरिद्रा - दिवे जविष्यति ॥ मूल भाषांतर. स्थूल त्यारे स्थूलभद्रनुं थूरभद्दो ल कार थशे. Acharya Shri Kailassagarsuri Gyanmandir शब्दना ल नो र याय. सं. स्थूल तेनुं धोरं रूप याय. केम थाय ? त्यां स्थूर शब्दने हदिवादी लः ए सूत्रश्री ॥ ढुंढिका ॥ स्थूल ७१ ल ६१ र ११ स्थूल- कगटडेति लुक् उत्कुष्मांडी तूपीर - कूपर स्थूल इति थ यो अनेन लस्य रः ११ क्लीबे सम् मोनु० थोरं स्थूरिज कगटडेति सुलुक् दरिद्रादौलः रस्य लः प्रेरोनवा र लुक्नादौ वं ११ यतः सेर्डोः थूल हो ॥ २५५ ॥ टीका भाषांतर. स्थूल शब्दना ल नो र थाय. सं. स्थूल तेने कगटड ओत्कुष्मांडी तूणीर० चालता सूत्रे ल नो र थाय. क्लीवे सम् मोनु ए सूत्रोथी थोरं रूप याय. सं. स्थूरिभद्र तेने कगटड हरिद्वादौल: प्रेरोनवा अनादौ द्वित्वं अतः सेर्डोः ए सूत्रोथी थूलभद्दो रूप याय. ॥ २५५ ॥ बादल - सांगल-लांगूले वादेः ॥ २५६ ॥ एषु श्रादेर्लस्य णो वा जवति ॥ बाहलो । लाइलो || एङ्गलं । लङ्गूलं । शूलं लङ्गूलं लङ्गूलं ॥ मूलभाषांतर. लाहल लांगल लांगूल शब्दना पेला ल नो विकल्पे ण श्राय. सं. लाहल तेना णाहलो लाहलो एवा रूप थाय. सं. लांगलं तेना जंगलं लंगलं रूप याय. सं. लांगूल तेना गंगूलं लंगूलं एवां रूप याय. ॥ २५६ ॥ ॥ ढुंढिका ॥ लालश्च लांगलं च लांगूलं च लादललांगललांगूलं तस्मिन् ७१ वा ११ आदि ६१ प ११ लाइल- श्रनेन वा लस्य णः ११ श्रुतः सेर्डोः पाहलो लाइलो । एव विशेषः लांगल श्रनेन लस्य णः ह्रस्वः संयोगे ११ क्लीबे सम् मोनु० एंगलं लंगलं । लांगूल अनेन वा लस्य णः ह्रस्वः संयोगे ११ क्लीबे सम् मोनु० जंगलं जंगलं ॥ २५६ ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy