________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
मागधी व्याकरणम्. सूत्रोथी णई नई रूप थाय. सं. णीञ् धातु लईजवाना अर्थमा प्रवर्ते तेने पाठे धात्वादे ए सूत्रथी णीनो नी थाय. पनी तिवू प्रत्यय श्रावे. युवर्णस्य गुणः त्यादीनां अने चालता सूत्रथी विकटपे ननो ण थाय. एटले णेइ नेइ एवां रूप थाय. सं. न्याय तेने अधोमनयां अतः सेटः ए सूत्रोथी नाओ रूप श्रायः॥ २२ए॥
निम्ब-नापिते ल-एदं वा ॥ २३० ॥ अनयोर्नस्य ल एह इत्येतो वा नवतः ॥ लिम्बो निम्बो । एहाविठ नावि ॥ ३० ॥ मूल भाषांतर. निम्ब अने नापित शब्दना न स्थाने ल अने ण्ह एवा विकटपे धे आदेश थाय. सं. निम्बः तेना लिम्बो निम्बो एवां रूप थाय. सं. नापितः तेना पहाविओ नाविओ एवां रूप थाय. ॥ २३० ॥
॥ढुंढिका ॥ निम्बश्च नापितश्च निम्बनापितं तस्मिन् ७१ लश्च एहश्च खएहं ११ वा ११ निम्ब- अनेन वा नस्य लः ११ श्रतः सेोः लिम्बो निम्बो । नापित- अनेन वा नस्य एहः पोवः कगचजेति त्लुक ११ अतः सेझैः एहाविठ । नावि । ॥२३० ॥ टीका भाषांतर. निंब अने नापित शब्दना नने स्थाने ल अने ग्रह एवा आदेश थाय. सं. निम्बः तेने चालता सूत्रथी ननो ल थाय. पनी अतः से?ः सूत्रलागी लिम्बो निम्बो एवां रूप थाय. सं. नापित तेने चालता सूत्रथी ननो पह थाय. पी पो वः कगचज अतः सेोंः ए सूत्रोथी पहाविओ नाविओ एवां रूप थाय.॥२३० ॥
पो वः॥ २३ ॥ खरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो नवति ॥ सवहो । सावो । उवसग्गो । पश्वो । कासवो । पावं । उवमा । कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वश् । तव ॥ स्वरादित्येव । कम्पश् ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढ॥ प्रायश्त्येव । कई। रिऊ ॥ एतेन पकारस्य प्राप्तयोर्लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्य।२३१॥
For Private and Personal Use Only