________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
कदल्यामडुमे ॥ २२० ॥
कदलीशब्दे श्रमवाचिनि दस्य रो जवति ॥ करली ॥ श्रडुम
इति किम् । कयली केली ॥
२२१
मूल भाषांतर. कदली शब्दनो अर्थ जो वृक्ष थतो न होय तो तेना दनो र थाय. सं. कदली तेनुं करली थाय. मूलमां वृक्षवाचक होय तो एम कह्युं वे तेथी कदली तेनुं कयली थाय. पदे केली पण याय. ॥ २२० ॥
॥ ढुंढिका ॥
कदली ७१ म ७१ कदली ११ अनेन दस्य रः अंत्यव्यं० सुलुक् करली मृगविशेषः । कदली- कगचजेति लुक् श्रवर्णो अ य ११ त्यव्यं० सलुक् कयली कदली वा कदले इति दकारेण कस्य के ११ अंत्यव्यं० सलुक केली ॥ १२० ॥
टीका भाषांतर. वृक्षवाची न होय तेवा कदली शब्दना द नो र थाय. सं. कदली- - या चालता सूत्रश्री द नो र थाय. अंत्यव्यं ० स्लुक् ए सूत्रथी करली रूप थाय. करली एक जातना मृगनुं नाम बे वृक्षवाची कदली शब्द तेने कगचज अवर्णो अंत्यव्यंजन० ए सूत्रोथी कयली थाय. पछे कदली तेने वा कदले ए सूत्रे दकार साक नो के थाय. पनी अंत्यव्यं० ए सूत्रथी केली रूप थाय. ॥ २२० ॥
प्रदीप - दोहदे लः ॥ २२२ ॥
प्रपूर्वे दीप्यतौ धातौ दोहद शब्दे च दस्य लो जवति ॥ पलीवे | पवित्तं । दोहलो ॥ २२९ ॥
प्रउपसर्गवाला दीप धातु अने दोहद शब्दना द नो ल थाय. सं. प्रदीपयति तेनुं पली वेइ थाय. सं. प्रदीप्त तेनुं पलितं थाय. सं. दोहद तेनुं दो हलो थाय. ॥ २२१ ॥ ॥ ढुंढिका ॥
For Private and Personal Use Only
प्रदीपिश्च दोहदश्व प्रपीपिदोहदं तस्मिन् ७१ ल ११ प्रपूर्व इदीपाव् दीप्तौ दीप प्रदीप्यंतं प्रयुक्ते प्रयोक्तृव्यापारे सिग् इ वर्त्तमाना ति ऐरदादावे एत्वं अनेन दस्य लः पोवः त्यादीनां ति इ पलीवेश | प्रदीप्त अनेन दस्य लः हखः संयोगे दी दि कगटडेति प्रलुक् श्रनादौ द्वित्वं ११ क्लीबे सम् मोनु० पलितं । दोहदअनेन दस्य लः ११ क्लीबे स्म मोनु० तः सेर्डोः दोहलो ॥ २२९ ॥
I