SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. संख्या-गजदे रः॥२१॥ संख्यावाचिनि गद्गदशब्दे च दस्य रो जवति ॥ ए श्रारह । बारह । तेरद । गग्गरं ॥ अनादेरित्येव । ते दश ॥ असंयुक्तस्येत्येव ॥ चउद्दह ॥१॥ मूल भाषांतर. संख्यावाची शब्द अने गद्गद शब्दना दनो र थाय. सं. एकादश तेनुं एआरह थाय. सं. द्वादश तेनुं बारह श्राय. सं. त्रयोदश तेनुं तेरह थाय. सं. गदगदं तेनुं गग्गरं थाय. आदिजूत न होय तो थाय तेथी सं. ते दश तेनुं ते दस थाय. जोडादरे वर्जित होय तो श्राय. तेथी सं. चतुर्दश तेनुं चउद्दह थाय. ॥ १५ ॥ ॥ टुंढिका ॥ संख्या च गदगदं च संख्यागद्गदं तस्मिन् ७१ र ११ एकादशकगचजेति कलुक् दश पाषाणे हः शस्य दः अनेन दस्य रः १३ जस्शसोच॑क् एवारह। छादश कगटडेति दबुक् अनेन दस्य रः दशपाषाणे हः शस्य हः १३ जस्शसो क् बारह । त्रयोदश- १३ एत्रयोदशादौ खरस्यसवरव्यंजनेन त्रयोस्थाने ते अनेन दस्य रः दशपाषाणे हः शस्य हः १३ जस्शसोर्बुक् तेरह । गद्गद कगटमेति दबुक् अनादौ हित्वं अनेन दस्य रः ११ क्लीबे सम् मोनु० गग्गरं । दश-शषोः सः दस। चतुर्दश कगचजेति त्बुक् सर्वत्र रनुक् दशपाषाणे हः श ह चउदह ॥१५॥ टीका भाषांतर. संख्यावाची शब्द अने गद्गद शब्दना दनो र थाय. सं. एकादश तेने कगचज दशपाषाणे हः चालता सूत्रे दनो र थाय. जसूशसोलुंक ए सूत्रथी एआरह रूप थाय. सं. द्वादश तेने कगटड० चालता सूत्रे दनो र थाय. दशपाषाणे हः जस्शसोलुक ए सूत्रोथी बारह रूप थाय. सं. त्रयोदश तेने एत्रयोदशादी स्वरस्यसस्वरव्यंजनेन ए सूत्रथी त्रयो ने स्थाने ते श्राय. पळी चा. लता सूत्रधी दनो र थाय. दशपाषाणे हः जसशसोलक ए सूत्रोथी तेरह रूप थाय. सं. गद्गद तेने कगटड अनादौ द्वित्वं चालता सूत्रथी दनो र थाय. क्लीवे सम् मोनु० ए सूत्रोथी गग्गरं रूप थाय. सं. दश तेने शषोः सः ए सूत्रथी दस एवं रूप थाय. सं. चतुर्दश तेने कगचज सर्वत्र दशपाषाणे हः ए सूत्रोथी चउद्दह रूप याय. ॥ २१॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy