________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०ज
मागधी व्याकरणम्. दौ हित्वं द्वितीयपूर्वकप अंत्यव्यं तबुक् ११ अक्कीबे सौ दीर्घः अं. त्यव्यंग सबुक् पाडिप्फही। प्रतिसार- सर्वत्र रखुक् थनेन तस्य डः ११ अतः से?ः पडिसारो । प्रतिनिवृत्त सर्वत्र रवबुक् अनेन तस्य डः । ११ क्लीवे स्म् पमिनिअत्तं । प्रतिमा सर्वत्र रखुक् अनेन तस्य डः ११ स्रव्यंसुपुक् पडिमा । प्रतिपत् सर्वत्ररबुक् अनेन तस्य डः पोवः स्त्रियामादविद्युतः त् था अवर्णो प्रतिपत् ११ अंत्यव्यंग सबुक् पाडिवया । प्रतिश्रुत् सर्वत्ररलुक् अनेन तस्य डः पथुपृथिवीप्रतिश्रुत्मुषि इकार अत्वं वादावंतः इति अनुस्वारः सर्वत्ररबुक् शषोःसः स्त्रियामादविद्युतः त् था ११ अंत्यव्यं सबुक् पडंसुथा। कृ प्रतिपूर्वकः तिव् व्यंजनाददंतेऽत् कृ झवर्णस्यार कर लोकात् त्यादीनां ति सर्वत्र प्रमध्यात् रलोपः अनेन तस्य डः पडिकर । प्रनृति रबुक् उहत्वादौ नृ मु खघथा जस्यहः अनेन तस्य डः ११ अंत्यव्यंग सलुक् पहुडि । प्रानृत- ११ क्लीबे सम् मोनु शेषं पूर्ववत् पाहुडं । व्यापृतः अधोमनयां यलोपः इतोऽत् पृ पः पोवः पस्य वः अनेन तस्य डः श्रतः सेझैः वावडो । पताका अनेन तस्य डः कगचजेति कबुक् अवर्णो श्र य ११ अंत्यव्यंजन सबुक पडाया। बिजीतक- पथिपृथिवी प्रतिश्रु० खघथा जस्य हः एत्पीड पीयूषा एत्वं अनेन तस्य डत्वं कगचजेति कलुक् । ११ श्रतःसेडोंः । बहेड। हरीतकी- हरीतक्यामीतोऽत्री र अनेन तस्य डः कगचजेति क्लुक् अंत्यव्यं० सबुक् हरड । मृतक- तोऽत् अनेन तस्य डः कगचजेति क्लुक् श्रवर्णो थ य ११ क्लीबे स्म् मोनु मडयं पुष्कृत- कगटडेतिडबुक् रुतोऽत् अनादौ हित्वं थार्षत्वात्तस्य डः ११ क्लीबे सम् मोनु उक्कडं एवं सुकडं पाहडं श्रवहडं पश्समयं पश्वं नवति संप्रति । इतोऽत् त्यादीनां ति ३११अंत्यव्यंग स्लुक् संपश् । प्रतिष्ठान- सर्वत्ररलुक् ष्टस्यानुष्ट ष्टस्य ः अनादौ हित्वं द्वितीय पूर्व उट नोणः क्लीबे सम् मोनु पश्टाणं । प्रतिज्ञा- सर्वत्र रखुक् कगचजेति तबुक् म्नझोर्णः झण अनादौहित्वं ११ अंत्यव्यंजन सबुक् पश्णा ।। २०६॥
For Private and Personal Use Only