________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
मागधी व्याकरणम्.
॥ ढुंढिका ॥ वेणु ७१ णू ६१ वा ११ वेणु अनेन वा णस्य लः अलीबे सौ दीर्घः वेलू वेणू ॥ टीका भाषांतर. वेणू शब्दना ण नो विकटपे ल थाय. सं. वेणु तेने आ चालता सूत्रथी ण नो ल थाय. अक्लीबे सौ दीर्घः ए सूत्रोश्री वेलू वेणू एवा रूप धाय. २०३
तुच्छे तश्च-गै वा ॥२०॥ तुबशब्दे तस्य च इत्यादेशौ वा नवतः ॥ चुछ । बुद्धं । तुलं २०४ मूल भाषांतर. तुच्छ शब्दना तने च तथा छ एवा विकटपे आदेश श्राय. सं. तुच्छं तेना चुच्छं छुच्छं एवां रूप थाय. अने विकटप पदे तुच्छं पण आय. ॥२०॥
॥ढुंढिका ॥ तुब ७१ त् ६१ च ब १५ वा ११ तु अनेन वा तस्य चत्वं बत्वं च ११ क्लीबे सम् मोनु चुलं । बुद्धं । तृतीये प्रकृतिरेव तुझं ॥२०॥ टीका भाषांतर. तुच्छ शब्दना तने स्थाने च तथा छ एवा विकटपे श्रादेश थाय. सं. तुच्छ तेने चालता सूत्रधी तनो च तथा छ थाय. पी क्लीबे सम् मोनु० ए सूत्रोथी चुच्छं छुच्छं एवां रूप थाय. त्रीजा पके मूलरूप तुच्छं एबुं रहे. ॥ २० ॥
तगर-त्रसर-तूबरे टः॥२०॥ एषु तस्य टो नवति ॥ टगरो । टसरो । टूवरो ॥ __ मूल भाषांतर. सं. तगर त्रसर तूबर ए शब्दोना तनोट थाय. सं. तगरः तेनुं टगरो श्राय. सं. त्रसरः तेनुं टसरो रूप थाय. सं. तूबरः तेनुं टूवरो श्रायः ॥२०॥
॥ढुंढिका ॥ तगरश्च त्रसरश्च तूबरश्च तगरत्रसरतूबरं तस्मिन् ७१ ट ११ थनेन तस्य टः श्रतः सेझैः टगरो । त्रसर सर्वत्र रखुक् अनेन तस्य टः ११ श्रतः सेोः टसरो । तूबर तस्य टः ११ श्रतःसे? टूवरो। ॥२०॥ टीका भाषांतर. तगर सर तूबर ए शब्दोना तनो ट थाय. सं. तगरः तेने चाखता सूत्रधी तनोट थाय. अतः सेझैः ए सूत्रथी टगरो रूप थाय. सं. त्रसरः तेने सर्वत्र रलुक् चालता सूत्रथी तनो ट थाय. अतः सेों: ए सूत्रश्री टसरो रूप धाय. सं. तूबर तेने चालता सूत्रथी तनोट थाय. पठी अतः सेोंः ए सूत्रथी टूवरो रूप थायः ॥२०॥
For Private and Personal Use Only