________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
खत कुंभआरो अने एकवार तेमां आ जघृत स्वर , तेने संधि थइ कुंभारो एम थाय. तेजप्रमाणे सुररिसो अने तेमां संधि थ सूरिसो एम बे रूप थाय. कोश्ठकाणे नित्य संधि थाय ने जेम के सालाहणो तेमां साल+आहणो एवा बेजुदापदवच्चे उवृत्त स्वरने नित्य संधि अश् . तेमज चकाओ एपदमां चक्क+आओ एवा जुदा पदने उवृत्त स्वरसाथे संधि अश् बे. तेथी प्रतिषेध होवाथी समासमां पण स्वरनी संधि अतां ते निन्न निन्न पद गणाय बे. ॥ ॥
॥ढुंढिका॥ खर ६१ “ विसमद्यंतमहापसुदंससंजमपरोप्परारूढां गयणे ञ्चिय गंधडि कुणंति तुहक उसनारी” ॥१॥ अस्यार्थःकौलनार्यो गगने एव गंधपटी कुर्वति कस्य तव विचित्रचित्रवाची गंधपुटी शब्दः किं कौलनार्यः विशस्यमाना हन्यमाना ये महापशवः तेषां यदर्शनं तस्य यः संत्रमः तेन परस्परमारुढाः कुले जवाः कोला इत्यर्थः । गंधपुटी १ कगचेति पलोपः टोडः खः टीडि शेषं अदंतवत् इति न्यायाद मोऽस्य बुक् मोनु गंधजडिं। निशाकर निशां करोतीति निशाकरः शषोःसः क ग चेति कलुक अवर्णो इसदादौवा इति वाकारस्य श्कारः ११श्रतः से? निसाथरो निसियरो।रजनीकरः ११क गचजेति जकयोर्बु श्रवर्णो नणः अतः से? श्रणीधरो। मनुजत्वं नोणः क गचजेति ज बुक् सर्वत्र व बुक् अनादौ हित्वं मणुबत्तं । कुंनकार कगचजेति क बुक् बहुलाधिकारात् कचिछा संधिर्न स्यात् यत्र न संधिस्तत्र श्रवर्णो अन्यत्र समानानां दीर्घः अतः से? कुंजथारो कुंजारो सुपुरुषः क ग च जेति प बुक् पुरुषेरो रु स्थाने रिः द्वितीये समानानां तेन दीर्घः शषोःसः श्रतः सेझै सुनरिसो सूरिसो सातवाहन ११ अतसीसातवाहने तस्य लः कगचजेति व बुक् क्वचित्संधिरेव समानानां तेन दीर्घः नोणः श्रतः सेझै० सा लाहणो । चक्रवाक ११ सर्वत्र रखुकू अनादौ द्वित्वं क गचेति वकयोलृक् समानानां तेन दीर्घः श्रतःसे? चक्का ॥७॥ टीका भाषांतर. स्वरस्योवृत्ते- ए सूत्रना उदाहरणरूप गाथा आपे बे. मूखमा
For Private and Personal Use Only