SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ मागधी व्याकरणम्. मूल भाषांतर. पृथक् शब्दना थ नो विकटपे ध थाय. सं. पृथक् तेनुं पिंधं पुधं तथा पिहं पुहं एवां रूप श्रायः ॥ १० ॥ ॥ ढुंढिका॥ पृथक् ७१ ध ११ वा ११ पृथक् श्तौवृष्ट वृष्टिपृथक्मृदंगनतृके श्त्वं च अनेन थस्य धः ११ अंत्यव्यंज सलुक् बहुलाधिकारात् वाखरेमश्च कस्य म पिधं पुधं । पदे खघधथ० पिहं पुहं शेषं पूर्ववत् ॥१॥ टीका भाषांतर. पृथक् शब्दना थ नो ध थाय. सं. पृथक् तेने इदुतोवृष्टवृष्टि चालता सूत्रे थ नो ध थाय. पनी अंत्यव्यंज० बहुल अधिकार के तेथी वास्वरेमश्च ए सूत्रथी पिधं पुधं एवा रूप थाय. बीजे पदे खघथ० ए सूत्रथी पिहं पुहं एवां रूप थाय. बाकीनी साधना पूर्ववत् थाय.॥ १७॥ शृङ्खले खः कः ॥२नए॥ शृङ्गले खस्य को नवति ॥ सङ्कलं ॥ १ ॥ मूल भाषांतर. शृंखल शब्दना ख नो क श्राय. सं. शृंखलं तेनुं संकलं एवं रूप थाय. ॥१७॥ ॥ टुंढिका ॥ श्रृंखल ७१ ख ११ क ११ शृंखल ऋतोऽत् शषोःसः श स अनेन खस्य कः ११ क्वीबे सम् मोनु संकलं ॥ १० ॥ टीका भाषांतर. शृंखल शब्दना ख नो क थाय. सं. शृंखल तेने ऋतोऽत् शषोःसः चालता सूत्रधी ख नो क श्राय. क्लीबे सम् मोनु० ए सूत्रोधी संकलं रूप थायः॥ १०ए॥ पुन्नाग-नागिन्योर्गो मः ॥१०॥ श्रनयोर्गस्य मो जवति ॥ पुन्नामा वसन्ते । नामिणी ॥ १९ ॥ मूल भाषांतर. सं. पुन्नाग अने भागिनी ए बे शब्दना ग नो म प्राय. सं. पुन्नागानि वसंते तेनुं पुन्नामाई वसन्ते एवं रूप श्राय. सं. भागिनी तेनुं भामिणी एवं रूप श्रायः ॥ १० ॥ ॥ढुंढिका ॥ पुन्नागश्च नागिनी च पुन्नागनागिन्यौ तयोः ७२ ग् ६१ म ११ गस्य मः पुन्नागारं वसंते।पुन्नागस्य पुष्पाणि पुन्नागानि १३ जस्श For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy