________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। पठी समानानां दीर्घः सूत्रथी दीर्घ करी अतः सेझै सूत्रथी ओ कर्यो, एटले बीओ ए रूप सिद्ध थयु. पानीयादिष्वित् इत ए नियमवडे विकटप अतां बिइओ एवू बीजू रूप थाय बे. ॥ ५॥
न युवर्णस्याऽस्वे ॥६॥ श्वर्णस्य उवर्णस्य चाखे वर्णे परे संधिर्न नवति । नवेरिवग्गेवि अवासो वंदामि अङावरं ॥ दणुकंदरुहिर लित्तो सहनशंदो नहप्पहावलिअरुणो ॥ संझावहुश्रवजढो नववारिहरोब विझुलापडिजिन्नो ॥ युवर्णस्येति किं गूढोथरतामरसानुसारिणी जमर पंति ॥ अवशति किं पुदवीसो ॥६॥ मूल भाषांतर. प्राकृतमां श्वर्ण तथा जवर्णने असवर्णिक स्वर (विजातीय स्वर) परउते संधि न थाय; जेमके नवेरिवग्गेवि अवआसो तेमां वि अने अवआसो एबे स्वरवच्चे आ नियमथी श्वर्णनी संधि न थाय. वंदामिअजवइरं तेमां मि अने अज ते बे स्वर वच्चे इ वर्णनी संधि न थाय; दणुइंद० ए पदमां पण दणु अने इंद एबे पदवच्चे संधि न थाय. नहप्पहावलि अरुणो तेमां लि अने अरुणोवच्चे संधि न थाय. संझावहु अवउठो तेमां वहु अने अवउठ ए पदनी संधि न थाय. नववारिहरोव्वविज्जुला पडिभिन्नो ए पद अर्थ पूर्तिने माटे आप्यु बे. मूलमा जे युवर्णस्य ए पद आप्यु , तेनु शुं कारण ? ते कहे . गूठोअरतामरसाणुसारिणी भमरपंतिव्व अहिं श्वर्ण श्रने उवर्णनो अनाव ,तेथी संधि थश्वे.मूलमां अख ए पद आप्यु जे. तेथी पुहवीसो ए पदमां समान (सजातीय) स्वर होवाथी संधि थबे.॥६॥
॥डंढिका ॥ न ११ श्वर्णश्च उवर्णश्च युवर्णः तस्य । न स्वः अखः तस्मिन् श्र. खे न वैरिवर्गेऽपि अवकाशः न ११ अव्ययस्य लुक् अव्ययानि प्रा. यः संस्कृतसिझानि अन्यथा अदंचप्तः सेर्डोरिति प्राप्तिः तदंतेषु अलीबे सौ दीर्घः इति प्राप्तिर्जवति वैरिवर्ग ३१ ऐत् वै वे सपत्रबुक् अनादौ हित्वं डेम्मि: मिस्थानेडेए इति डित्वं० लोकात् वैरिवर्गेऽपि संस्कृते सिद्धः पदादपेर्वा डिबुक पोवः पस्य वः वि श्रवकाश ११ कगचेति कबुक् अवर्णो श्रय शषोःसः श्रतःसे? अवयासोऽपि अवकाश इत्यत्र थनेन संधिर्न जवति वदि स्तुत्यनिवा
For Private and Personal Use Only