________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१५५ ॥ढुंढिका॥ अश् ११ दैत्यादि ७१ च ११ सैन्य अनेन सैस अधोमनयां ययुक् अनादौ हित्वं ११ क्लीबे स्म् मोनु सन्नं । दैत्य अनेन दै दश त्यौऽचैत्येत्यस्य च अनादौ हित्वं ११ अतः से?ः दश्चो। दैन्य अनेन दश अधोमनयां यबुक क्लीबेस्म् दन्नं । ऐश्वर्य- अनेन ऐ स्थाने अश् सर्वत्र वलुक् शषोः सः स्यानव्यचैत्यचौर्यसमेषु यात् प्राग् कारः कगचजेति यबुक् क्लीबे सम् अश्स रिअं । जैरव अनेन नै नश् श्रतः से?ः नरवो । वैजवन- अनेन व नोणः अतःसे?ः वश्जवणो । देवत ११ अनेन दर कगचजेति दलुक् श्रवों क्लीबेसम् दश्वरं । वैतालीय अनेन व कगचजेतित्बुक् ११ क्लीबे सम् वश्यालीअं । वैदेश अनेत व कगचजेति दबुक् शषोः सः ११ श्रतः सेोः वश्एसो । वैदेह- अनेन वै वर कगचजेति वबुक् अतः सेडोंः वश्एहो । वैदर्भ- अनेन वै व सर्वत्र रलुक् अनादौ द्वित्वं द्वितीय पूर्वजस्य वः अतः सेझैः वश्दब्नो । वैश्वानर अनेन व सर्वत्र वलुक् शषोः सः श स श्रतः सेझैः वश्स्लाणरो । कैतवं अनेन कर तबुक् कश्शवं। वैशाख-अनेन व सर्वत्र वबुक् शपोः सः खघथ ख ह अतः सेझैः वश्साहो वैशाल अनेन व शषोः सः १९ श्रतः सेोंः वश्सालो। स्वैरं अनेन सर सर्वत्र लुक् ११ क्लीबे स्म् सरं चैत्य- अनेन च अधोमनयां यलुक् अनादौ हित्वं ११ क्लोबे स्म् चश्त्तं चैत्य ऐत एत् त्य् यो विश्लेषे स्यादनव्यचैत्येति यात् प्राग् कारः कगचजेति ययुक् च च । श्रार्षे-चैत्यवंदणं आर्षत्वात् चैत्यस्थाने
ची-नोणः ची-वंदणं ॥ १५१॥ टीका भाषांतर. सैन्य अने दैत्य विगेरे शब्दोना ऐनो अइ आदेश थाय. एनो अपवाद वाय. सं, सैन्य तेने चाखता सूत्रे सैनो सइ थाय. पती अधोमनयां अनादौ द्वित्वं क्लीये सूम् मोनु० ए सूत्रोथी सइन्नं रूप थाय. सं. दैत्य तेने चालता सूत्रे दैनुदइ थाय. पनी त्योऽचैत्ये अनादौ अतः सेोः ए सूत्रोथी दइच्चो रूप थाय. सं. दैन्य तेने चालता सूत्रे दइ श्राय. अधोमनयां क्लीबे सम् ए सूत्रोश्री दइन्नं रूप श्राय.
For Private and Personal Use Only