________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम् . टीका भाषांतर. दृप्त शब्दना ऋनो अरि आदेश थाय. सं. दृप्त तेने आ चालता सूत्रे अरि आदेश थाय. एटले दरि थयु. पी कगटड कगचज. अतःसे?ः ए सूत्रोथी दरिओ रूप श्राय. सं. दृप्तसिंह तेने चालता सूत्रे अरि आदेश थाय. पठी कगचज० कगटड ईजिह्वासिंह मांसादेर्वा टा आमोर्णः टाणशस्येत् ए सूत्रोथी दरिअ-सीहण एव॒ रूप थाय. ॥ १४ ॥
खत इलिः क्लुप्त-कृन्ने॥१४॥ अनयोर्तृत इलिरादेशो नवति ॥ कितिन्न-कुसुमोवयारेसु ॥ धारा-किलिन्न-वत्तं ॥ १४५ ॥ मूल भाषांतर. क्लप्त अने क्लन्न ना लने स्थाने इलि आदेश श्राय. सं. क्लुप्तकुसुमोपचारेषु तेनुं किलिन्न--कुसुमोवयारेसु एq रूप थाय. सं. धाराकृप्तपात्रं तेनुं धारा-किलिन्न-वत्तं एवं रूप थाय. ॥ १४५॥
॥ढुंढिका ॥ लत् ६१ इलिः ११ क्वृत्तं च कुन्नं च क्लप्त वन्नं तस्मिन् ७१ क्लृप्तकुसुमोपचार- अनेन क्व स्थाने किलि कगटडे ति पलुक् अनादौ हित्वं त्त पोवः कगचजेति यबुक् अवर्णो ७३ जिस्न्यः सुपि इति एकारः कितिन्नकुसुमोवयारेसु । धाराकुन्नपात्रं- धारानिः क्वन्नं पात्रं यस्य तत् अनेन किलि पोवः सर्वत्र रबुक् अनादौ द्वित्वं ह्रस्वःसंयोगे वा व क्लीबे सम् मोनु धाराकिलिन्न-वत्तं ॥ १४५ ॥ टीका भाषांतर. तृप्त अने क्लन्न ए बे शब्दोना लू ने इलि एवो आदेश थाय. सं. क्लप्तकुसुमोपचारे षु तेने आ चालता सूत्रे क्लने स्थाने किलि आय. पी कगटड अनादौ पोवः कगचज. अवर्णों भिसभ्यः सुपि ए सूत्रोथी किलिन्नकुसुमोक्यारेसु ए रूप सिघ थाय. सं. धाराक्लन्नपात्र एटले धाराथी आर्ष (नीनु) ले पात्र जेर्नु ते तेने आ चालता सूत्रे किलि श्राय पजी पोवः सर्वत्र रलक अनादौ द्वित्वं हस्व:संयोगे क्लीबे सम् मोनु० ए सूत्रथी धाराकिलिन्नवत्तं एवं रूप थाय. ॥ १४ ॥
एत का वेदना-चपेटा-देवर-केसरे ॥१४६॥ वेदनादिषु एत इत्वं वा नवति ॥ विश्रणा वेणा । चविग ॥ विश्रठ-चवेग-विणोश्रा । दिनरो देवरो ॥ मह-महिश-दसणकिसरं । केसरं ॥ महिला महेला इति तु महिलामहेलान्यां शब्दान्यां सिझम् ॥ १४६ ॥
For Private and Personal Use Only