________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
मागधी व्याकरणम्. किई । एवं धिई कृप थनेन कृ कि पोवः ११ किवो । कृपण-कि पोवः ११ अनादौ अतःसेझैः किविणो । कृपाण अनेन कृ कि पोवः क्लीबेसम् किवाणं । वृश्चिक- अनेन वृ वि वृश्चिकेश्चे० श्च च कगचजेति कलुक् ११ विञ्चु । वृत्त-वि--११ क्लीबे० वित्तं वृत्ति अनेन वि ११ अक्कीबे अंत्यव्यं सलुक् वित्ती । हृत अनेन हि हिरं- व्याहृत- एवं वाहित्तं- बृंहित- कगचजेति तलुक् ११ श्रतः सेोः विहिवृसीशनेन वृवि ११ अंत्यविसी-ऋषि ११ थ नेन क रि शषोः सः अक्लीवे इसी वितृष्ण-अनेन ति कगचजेति तलुक् सूदमन ष्ण एह ११ अतःसे?ः विश्णहो । स्पृहा- अनेन स्पृस्थाने स्पि स्पृहायां इति स्फि स्थाने डि अंत्यव्यं० सबुक बिहा । सकृत् अनेन कृ कि कगचजेति कबुक् अंत्यव्यं० तलुक् सलुक् च सर। उत्कृष्ट- अनेन कृ कि अनादौ हित्वं ष्टस्या नुष्टे ष्टस्यवः श्रनादौ० हित्वं द्वितीयपूर्व उ ट ११ क्वीबेस्म मोनु उकिट्ट । शछि ११ रिः केवलस्य इतिःछ स्थाने रि श्रक्लीबे० दीर्घः रिद्धी । नृशंस- अनेन नृ नि ११ शषोः सः अतःसे?ः निसंसो ॥ १२ ॥
टीका भाषांतर. कृपा विगेरे शब्दोना आदि ऋनो इ थाय. सं. कृपा- तेने चालता सूत्रे इ श्राय पी पोवः अंत्यव्यंज० ए सूत्रोथी किवा रूप थाय. सं. हृदय तेने चालता सूत्रे हृनो हि थाय. पठी कगचज० क्लीबेसम् मोनु० ए सूत्रोथी हिययं पाय. सं. मृष्ट तेने चालता सूत्रे मनो मि थाय. पनीष्टस्यानुष्टे अनादौ० द्वितीय क्लीवेसम् मोनु० ए सूत्रोथी मिट्ट रूप थाय. सं. मृष्ट तेने ऋतोऽत् बाकी पूर्ववत् थई मिट्ठ रूप थाय. सं. दृष्ट- दृष्टि- तेने चालता सूत्रे हनो दि थाय. पनी ष्टस्थानु० अनादौ द्वितीय अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी दिटुं दिट्ठी रूप थाय. सं. सृष्ट-सृष्टि- तेने चालता सूत्रथी सूनो सि थाय. बाकी दिही वत् सिद्ध थाय. सं. गृष्टि तेने चालता सूत्रे गृनो गि थाय. ष्टस्यानु० अक्लीवे दीर्घः अंत्यव्यं० वादावंत ए सूत्रश्री गिण्ठी रूप सिद्ध थाय. सं. पृथ्वी तेने चालता सूत्रथी पृनो पि वाय. पनी त्वथ्वध्वां० अनादौ द्वितीय अंत्यव्यंज० ए सूत्रोथी पिछी रूप सिद्ध थाय. सं. भृगु तेने चालता सूत्रे भृ नो भि थाय. कगचज० क्लीबे सौदीर्घः अंत्यव्यंजन ए सूत्रोथी भिऊ रूप श्राय. सं. भुंग शृंगार तेने चालता सूत्रे इ श्राय. पनी अतःसेझैः
For Private and Personal Use Only